Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnākara
Ratnadīpikā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 2, 7, 4.1 pari māṃ pari me prajāṃ pari ṇaḥ pāhi yad dhanam /
Gautamadharmasūtra
GautDhS, 2, 1, 42.1 nidhyadhigamo rājadhanam //
GautDhS, 2, 1, 47.1 rakṣyaṃ bāladhanam ā vyavahāraprāpaṇāt //
GautDhS, 2, 3, 35.1 ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 2.0 jagac ca me dhanaṃ ca me //
Vasiṣṭhadharmasūtra
VasDhS, 6, 7.1 ācārāt phalate dharma ācārāt phalate dhanam /
Vārāhagṛhyasūtra
VārGS, 10, 15.1 dhanaṃ na iti brūyuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
Āpastambadharmasūtra
ĀpDhS, 2, 14, 9.0 alaṃkāro bhāryāyā jñātidhanaṃ cety eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 12.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
Ṛgveda
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
Carakasaṃhitā
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Lalitavistara
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
Mahābhārata
MBh, 1, 2, 132.2 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā /
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 77, 22.2 yat te samadhigacchanti yasya te tasya tad dhanam /
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 122, 29.3 bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā //
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 180, 9.2 putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam //
MBh, 1, 205, 7.1 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 101.2 agnihotraphalā vedā dattabhuktaphalaṃ dhanam /
MBh, 2, 30, 18.2 dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam //
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 54, 2.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 6.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 10.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 14.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 17.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 20.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 22.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 26.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 28.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 3.3 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 5.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 58, 7.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 9.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 11.3 nakulo glaha eko me yaccaitat svagataṃ dhanam //
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 3, 4, 3.3 dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata //
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 4, 17, 12.1 yadi niṣkasahasreṇa yaccānyat sāravad dhanam /
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 45, 4.2 dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati //
MBh, 4, 45, 9.2 nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 5, 33, 57.2 yat te samadhigacchanti yasya te tasya tad dhanam //
MBh, 5, 35, 49.1 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam /
MBh, 5, 39, 51.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 57, 17.1 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva /
MBh, 5, 88, 61.2 yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā //
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 112, 2.1 dhatte dhārayate cedam etasmāt kāraṇād dhanam /
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 186, 11.2 svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam //
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 8, 49, 55.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet /
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 12, 8, 27.2 sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ //
MBh, 12, 15, 4.1 daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate /
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 27, 31.2 na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam //
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 57, 41.2 rājanyasati lokasya kuto bhāryā kuto dhanam //
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 60, 33.2 śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 105, 45.1 dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam /
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 110, 16.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet //
MBh, 12, 110, 21.1 dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ /
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 162, 3.1 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ /
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 168, 20.2 na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam //
MBh, 12, 171, 9.1 na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam /
MBh, 12, 171, 36.1 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 309, 47.2 dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam //
MBh, 12, 322, 22.1 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca /
MBh, 13, 8, 3.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam /
MBh, 13, 24, 33.1 brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam /
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 44.1 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāśca sarvaśaḥ /
MBh, 13, 94, 31.3 tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet //
MBh, 13, 122, 10.2 pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam //
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
Manusmṛti
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
ManuS, 8, 149.1 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ /
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 201.1 avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 186.1 jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam /
Rāmāyaṇa
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 29, 20.2 uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
Rām, Ay, 40, 23.1 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ār, 41, 31.1 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
Saundarānanda
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
SaundĀ, 12, 37.2 guṇadāridryaśamanād dhanamityabhivarṇitā //
SaundĀ, 13, 28.2 mitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 90.2 anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam //
Bodhicaryāvatāra
BoCA, 8, 151.2 kimasya śrutametāvatprajñārūpaṃ kulaṃ dhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 695.1 vadhūḥ samudradinnā te gurusāraṃ ca taddhanam /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
Daśakumāracarita
DKCar, 2, 6, 205.1 tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam iti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Divyāvadāna
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Divyāv, 8, 133.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 8, 135.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 13, 110.1 yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Kāmasūtra
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 502.2 ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 503.2 ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 507.2 ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 558.2 tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā //
KātySmṛ, 1, 571.2 putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā //
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 854.1 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
KātySmṛ, 1, 877.2 samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 882.2 dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam //
KātySmṛ, 1, 883.2 kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //
KātySmṛ, 1, 884.1 dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
KātySmṛ, 1, 888.1 pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.1 dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani /
Liṅgapurāṇa
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā /
LiPur, 2, 6, 87.1 mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 47, 46.1 vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam /
LiPur, 2, 52, 14.1 tilena roganāśaśca kamalena dhanaṃ bhavet /
Matsyapurāṇa
MPur, 11, 65.1 aho vṛttamaho rūpamaho dhanamaho kulam /
MPur, 31, 22.2 yatte samadhigacchanti yasya te tasya taddhanam //
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 43, 3.1 pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam /
MPur, 142, 66.2 atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam //
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
Nāradasmṛti
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 41.2 dhanaṃ saptavidhaṃ śuklam udayo 'py asya tadvidhaḥ //
NāSmṛ, 2, 1, 47.2 aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam //
NāSmṛ, 2, 1, 48.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
NāSmṛ, 2, 1, 50.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
NāSmṛ, 2, 1, 73.1 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ /
NāSmṛ, 2, 1, 75.1 strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate /
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam //
NāSmṛ, 2, 5, 39.2 yat te samadhigacchanti yasya te tasya tad dhanam //
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Sūryasiddhānta
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 40.1 śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam /
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 51.1 calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
Tantrākhyāyikā
TAkhy, 2, 210.1 so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 2, 14, 17.1 dharmāya tyajyate kiṃtu paramārtho dhanaṃ yadi /
ViPur, 3, 8, 24.2 maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 17, 23.1 atitikṣādhanaṃ krūramupabhogasahaṃ hare /
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 5, 31, 13.1 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
ViPur, 6, 2, 25.1 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 17, 4.1 aputradhanaṃ patnyabhigāmi //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 58, 9.2 aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //
ViSmṛ, 78, 17.1 dhanam āryamaṇe //
Yājñavalkyasmṛti
YāSmṛ, 2, 33.1 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.2 pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ //
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 39.1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
Bhāratamañjarī
BhāMañj, 1, 1224.2 hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ //
BhāMañj, 5, 362.2 bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 303.1 kuto dhanaṃ kuto dārāḥ śarīraṃ ca kuto nṛṇām /
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam //
BhāMañj, 13, 440.1 rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām /
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 518.2 anaśvaram anākramyaṃ maryādā mānināṃ dhanam //
BhāMañj, 13, 1095.1 dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 82, 12.2 mā bhūt traipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam //
GarPur, 1, 86, 16.1 teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ /
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
GarPur, 1, 110, 4.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 113, 24.1 purādhītā ca yā vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 115, 11.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 13.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
Hitopadeśa
Hitop, 1, 118.1 tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam /
Hitop, 1, 154.2 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
Hitop, 1, 155.3 kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ //
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 178.2 dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate /
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 90.12 tato rājñā tasyai dhanaṃ dattam /
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Kathāsaritsāgara
KSS, 1, 3, 47.1 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
KSS, 1, 3, 49.1 kiyadetaddhanaṃ puṃsastatastau samavocatām /
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 79.1 satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 85.1 na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 5, 91.2 tatprasādena samprāptamasaṃkhyaṃ hi dhanaṃ mayā //
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 112.2 evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 5, 1, 183.1 kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā /
KSS, 5, 1, 193.1 paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
KSS, 5, 3, 129.1 dhanam asti hi me putra sthitaścāhaṃ tadarjane /
KSS, 5, 3, 201.2 nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam //
Kṛṣiparāśara
KṛṣiPar, 1, 97.1 nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam /
Rasaratnākara
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 137.1 dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
Ratnadīpikā
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Rājanighaṇṭu
RājNigh, 13, 143.2 śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrāloka
TĀ, 6, 109.1 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
Ānandakanda
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
Śukasaptati
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
Haribhaktivilāsa
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 56.1 hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 119, 8.1 bhūmidānaṃ dhanaṃ dhānyaṃ hastyaśvakanakādikam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
Sātvatatantra
SātT, 7, 8.1 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 7.2 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam /