Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmin vākyāntare vaktā devasthāno mahātapāḥ / (1.2) Par.?
abhinītataraṃ vākyam ityuvāca yudhiṣṭhiram // (1.3) Par.?
yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti / (2.1) Par.?
atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu // (2.2) Par.?
ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā / (3.1) Par.?
tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi // (3.2) Par.?
catuṣpadī hi niḥśreṇī karmaṇyeṣā pratiṣṭhitā / (4.1) Par.?
tāṃ krameṇa mahābāho yathāvajjaya pārthiva // (4.2) Par.?
tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ / (5.1) Par.?
svādhyāyayajñā ṛṣayo jñānayajñāstathāpare // (5.2) Par.?
karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata / (6.1) Par.?
vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā // (6.2) Par.?
īhate dhanahetor yastasyānīhā garīyasī / (7.1) Par.?
bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet // (7.2) Par.?
kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt / (8.1) Par.?
dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate // (8.2) Par.?
anarhate yad dadāti na dadāti yad arhate / (9.1) Par.?
anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ // (9.2) Par.?
yajñāya sṛṣṭāni dhanāni dhātrā yaṣṭādiṣṭaḥ puruṣo rakṣitā ca / (10.1) Par.?
tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ // (10.2) Par.?
yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ / (11.1) Par.?
tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam // (11.2) Par.?
mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ / (12.1) Par.?
viśvāṃllokān vyāpya viṣṭabhya kīrtyā virocate dyutimān kṛttivāsāḥ // (12.2) Par.?
āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam / (13.1) Par.?
yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt // (13.2) Par.?
hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ / (14.1) Par.?
ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam // (14.2) Par.?
Duration=0.044750928878784 secs.