Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 24, 6.8 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ /
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 38, 23.1 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā /
MBh, 1, 45, 25.2 maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau //
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 60, 67.3 kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 68, 48.3 pativratārūpadharāḥ parabījasya saṃgrahāt /
MBh, 1, 79, 29.1 jarayāhaṃ praticchanno vayorūpadharastava /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 104, 8.6 avatīrya svamārgācca divyamūrtidharaḥ svayam //
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 109, 24.2 muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 113, 40.5 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ /
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 118, 15.6 ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 123, 18.1 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane /
MBh, 1, 124, 17.1 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 1, 177, 2.1 yuyutsur vātavegaśca bhīmavegadharastathā /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 197, 20.1 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 212, 1.40 ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ /
MBh, 1, 212, 1.45 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ /
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 1, 213, 21.7 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ /
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 9, 6.2 divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ /
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 9, 9.6 maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau /
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 41, 33.1 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam /
MBh, 2, 42, 34.3 rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ //
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 3, 12, 20.2 kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata //
MBh, 3, 18, 3.2 tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān //
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 42, 9.2 mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ //
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 79, 18.2 maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau //
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 104, 15.2 eko vaṃśadharaḥ śūra ekasyāṃ sambhaviṣyati /
MBh, 3, 121, 3.1 āmūrtarayasaś ceha rājā vajradharaṃ prabhum /
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 166, 9.1 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ /
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 174, 4.2 ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ //
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 186, 52.1 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa /
MBh, 3, 187, 38.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ //
MBh, 3, 194, 15.1 kirīṭakaustubhadharaṃ pītakauśeyavāsasam /
MBh, 3, 204, 7.1 tatra śuklāmbaradharau pitarāv asya pūjitau /
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 256, 29.1 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam /
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 261, 37.2 tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam //
MBh, 3, 262, 29.3 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ //
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 265, 4.1 divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ /
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 25, 6.1 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ /
MBh, 4, 35, 3.2 tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ //
MBh, 4, 65, 1.3 snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ //
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 17, 15.2 daśa varṣasahasrāṇi sarparūpadharo mahān /
MBh, 5, 19, 18.1 tasya taiḥ puruṣavyāghrair vanamālādharair balam /
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 89, 15.2 tatra kāraṇam icchāmi śrotuṃ cakragadādhara //
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 5, 139, 56.2 samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam //
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 5, 152, 14.2 dvau varāsidharau rājann ekaḥ śaktipatākadhṛk //
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 5, 162, 27.2 eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam //
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 180, 8.2 dhanurdharo baddhatūṇo baddhagodhāṅgulitravān //
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, BhaGī 18, 78.1 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
MBh, 6, 46, 7.2 varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ //
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 62, 22.1 kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram /
MBh, 6, 75, 54.1 varacāpadharā vīrā vicitrakavacadhvajāḥ /
MBh, 6, 83, 35.2 citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ //
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 92, 60.1 baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 31, 52.1 tasya dīptaśaraughasya dīptacāpadharasya ca /
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 47, 34.2 khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam //
MBh, 7, 57, 38.2 goptāraṃ sarvabhūtānām iṣvāsadharam acyutam //
MBh, 7, 59, 14.3 śarāsanadharaḥ kaścid yathā pārtho dhanaṃjayaḥ //
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 7, 95, 12.2 śarabāṇāsanadharā yavanāśca prahāriṇaḥ //
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 108, 2.1 tridaśān api codyuktān sarvaśastradharān yudhi /
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 131, 51.1 tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 8, 4, 23.2 asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ //
MBh, 8, 10, 7.1 sa śaraiś citrito rājaṃś citramālyadharo yuvā /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 31, 24.2 paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 44, 23.2 māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam /
MBh, 9, 44, 32.1 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau /
MBh, 9, 44, 37.2 kumārāya mahātmānau tapovidyādharau prabhuḥ //
MBh, 9, 44, 46.1 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau /
MBh, 9, 44, 82.2 āśīviṣāścīradharā gonāsāvaraṇāstathā //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 10, 6, 9.1 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 7, 26.1 padmotpalāpīḍadharāstathā kumudadhāriṇaḥ /
MBh, 10, 7, 29.3 mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ //
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
MBh, 10, 8, 64.2 raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm //
MBh, 10, 13, 18.1 amṛṣyamāṇastāñ śūrān divyāyudhadharān sthitān /
MBh, 10, 15, 10.1 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ /
MBh, 11, 5, 9.1 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ /
MBh, 11, 9, 10.2 ekavastradharā nāryaḥ paripetur anāthavat //
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 160, 4.2 ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum //
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 162, 38.2 jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ //
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 215, 21.1 pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ /
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 249, 16.1 kṛṣṇā raktāmbaradharā raktanetratalāntarā /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 253, 3.2 malapaṅkadharo dhīmān bahūn varṣagaṇānmuniḥ //
MBh, 12, 263, 6.2 pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam //
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 12, 325, 2.2 didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ //
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
MBh, 12, 326, 93.1 karmāṇyaparimeyāni caturmūrtidharo hyaham /
MBh, 12, 326, 98.1 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ /
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 331, 36.2 dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 334, 15.1 triguṇātigaścatuṣpañcadharaḥ pūrteṣṭayośca phalabhāgaharaḥ /
MBh, 12, 335, 9.2 yat tad darśitavān brahmā devaṃ hayaśirodharam /
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 14, 151.2 pinākapāṇaye nityaṃ khaḍgaśūladharāya ca //
MBh, 13, 14, 153.1 śuklavarṇāya śuklāya śuklāmbaradharāya ca /
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 54, 7.1 vṛkṣān padmotpaladharān sarvartukusumāṃstathā /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 63, 29.2 vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate //
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 110, 61.2 mṛṣṭataptāṅgadadharā vimānair anuyānti tam //
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 135, 43.1 ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ /
MBh, 13, 135, 49.1 skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ /
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 16, 22.2 tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha //
MBh, 14, 29, 6.2 matsamo yadi saṃgrāme śarāsanadharaḥ kvacit /
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 56, 1.3 dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam //
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
MBh, 16, 9, 19.1 puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /