Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 57, 68.51 arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 57, 68.100 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat /
MBh, 1, 57, 68.100 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 7.3 paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire //
MBh, 1, 67, 5.12 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ /
MBh, 1, 67, 19.2 jagrāha vidhivat pāṇāvuvāsa ca tayā saha //
MBh, 1, 67, 33.8 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm /
MBh, 1, 68, 13.72 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 68, 69.18 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ /
MBh, 1, 72, 5.2 gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam //
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 76, 21.1 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet /
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 92, 27.4 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān /
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 96, 53.1 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ /
MBh, 1, 96, 53.86 yajñasenābhidhāveha pāṇim ālambya ceśvara /
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 119, 20.3 pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 128, 4.47 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ /
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 132, 2.2 gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt //
MBh, 1, 136, 18.2 pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau /
MBh, 1, 151, 10.2 jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ //
MBh, 1, 151, 11.1 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 151, 13.28 gṛhītvā pāṇinaikena savyenodyamya cetaram /
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 151, 18.6 jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat /
MBh, 1, 151, 21.2 niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ //
MBh, 1, 151, 22.4 nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha //
MBh, 1, 152, 10.3 dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam /
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 163, 10.2 jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ //
MBh, 1, 165, 24.6 sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ //
MBh, 1, 176, 29.46 kaścit kamalaśoṇena nakhena svastipāṇinā /
MBh, 1, 181, 4.7 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ /
MBh, 1, 182, 3.2 pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyam uvāca cedam //
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 187, 19.1 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ /
MBh, 1, 187, 21.2 bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 190, 5.4 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ /
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 190, 12.1 pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ /
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 1, 204, 13.2 upasundo 'pi jagrāha vāme pāṇau tilottamām //
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 213, 12.22 tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā /
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 1, 218, 47.1 samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat /
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 2, 3, 33.4 ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ /
MBh, 2, 48, 16.1 sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ /
MBh, 2, 61, 18.2 pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt //
MBh, 2, 61, 18.2 pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt //
MBh, 2, 71, 7.2 gāyan gacchati mārgeṣu kuśān ādāya pāṇinā //
MBh, 3, 8, 16.1 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ /
MBh, 3, 12, 42.2 niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī /
MBh, 3, 12, 42.2 niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī /
MBh, 3, 12, 46.2 daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata //
MBh, 3, 13, 87.2 paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā //
MBh, 3, 13, 93.2 agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ //
MBh, 3, 13, 93.2 agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ //
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 22, 28.1 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 38, 2.2 sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan //
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 3, 73, 16.2 mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha //
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 112, 5.2 pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam //
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 116, 28.2 samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 143, 12.2 pāṇibhiḥ parimārganto bhītā vāyor nililyire //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 157, 52.1 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ /
MBh, 3, 157, 55.2 śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam //
MBh, 3, 165, 1.3 saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt //
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 166, 13.2 daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ //
MBh, 3, 167, 3.1 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 213, 9.1 kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 218, 45.1 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 274, 2.1 saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ /
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 3, 281, 101.1 utthāya satyavāṃścāpi pramṛjyāṅgāni pāṇinā /
MBh, 3, 294, 24.2 punaś ca pāṇim abhyeti mama daityān vinighnataḥ //
MBh, 4, 1, 22.6 apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ /
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 4, 15, 6.2 ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat /
MBh, 4, 18, 19.2 kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 21, 59.1 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 4, 32, 5.2 gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān //
MBh, 4, 32, 31.3 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā //
MBh, 4, 38, 9.3 tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham //
MBh, 4, 39, 17.1 ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe /
MBh, 4, 44, 12.1 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam /
MBh, 4, 52, 24.2 gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām //
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 4, 63, 45.2 tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata //
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 24, 5.2 samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 40, 22.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 5, 50, 42.2 bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān //
MBh, 5, 54, 53.2 vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam /
MBh, 5, 58, 8.2 tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam //
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 80, 34.2 keśapakṣaṃ varārohā gṛhya savyena pāṇinā //
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 124, 12.2 pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ //
MBh, 5, 124, 14.2 upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu //
MBh, 5, 128, 39.1 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 5, 128, 39.1 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 5, 129, 17.1 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca /
MBh, 5, 136, 13.1 abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ /
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 176, 24.2 spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā //
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 6, 3, 9.2 anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ /
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 19, 44.2 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam //
MBh, 6, BhaGī 1, 46.1 yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ /
MBh, 6, BhaGī 13, 13.1 sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 38.2 khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ //
MBh, 6, 50, 66.2 preṣayāmāsa saṃkruddho darśayan pāṇilāghavam //
MBh, 6, 55, 21.1 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam /
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 58, 25.2 ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam //
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 58, 51.2 vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ //
MBh, 6, 59, 11.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ /
MBh, 6, 70, 9.3 sahasraśo mahārāja darśayan pāṇilāghavam //
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 78, 34.2 cicheda samare drauṇir darśayan pāṇilāghavam /
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 86, 38.1 irāvān api khaḍgena darśayan pāṇilāghavam /
MBh, 6, 86, 52.2 svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ //
MBh, 6, 87, 13.2 abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ //
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 6, 93, 32.1 kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ /
MBh, 6, 102, 8.2 pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 103, 68.3 bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam //
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 9, 3.2 parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ //
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 18, 7.1 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 37, 10.1 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 48, 4.2 abhimanyur gadāpāṇir aśvatthāmānam ādravat //
MBh, 7, 50, 73.1 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām /
MBh, 7, 51, 19.1 pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān /
MBh, 7, 51, 19.1 pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān /
MBh, 7, 63, 16.3 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ //
MBh, 7, 75, 15.1 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān /
MBh, 7, 79, 28.2 pratyavidhyat sa tān sarvān darśayan pāṇilāghavam //
MBh, 7, 81, 21.2 avārayata dharmātmā darśayan pāṇilāghavam //
MBh, 7, 95, 13.2 anye ca bahavo mlecchā vividhāyudhapāṇayaḥ /
MBh, 7, 102, 66.1 ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā /
MBh, 7, 103, 15.2 īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ //
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 128, 7.1 pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ /
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 135, 26.2 mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata //
MBh, 7, 140, 21.1 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ /
MBh, 7, 147, 33.1 tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī /
MBh, 7, 156, 16.1 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān /
MBh, 7, 158, 25.2 vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt //
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 33, 36.1 tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā /
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 38, 20.1 sa vicarmā mahārāja khaḍgapāṇir upādravat /
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 50, 28.3 pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa //
MBh, 8, 51, 19.3 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ //
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 9, 7, 33.2 abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ //
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 11, 26.2 bhīmaseno gadāpāṇiḥ samāhvayata madrapam //
MBh, 9, 15, 7.1 bhīmasenastu rājānaṃ gadāpāṇir avārayat /
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 18, 46.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ //
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 25, 26.2 avākirad ameyātmā darśayan pāṇilāghavam //
MBh, 9, 28, 40.1 krośamātram apakrāntaṃ gadāpāṇim avasthitam /
MBh, 9, 28, 47.2 aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata //
MBh, 9, 28, 66.1 ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta /
MBh, 9, 29, 7.1 sa hi tīvreṇa vegena gadāpāṇir apākramat /
MBh, 9, 31, 38.2 prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam /
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 9, 33, 4.2 duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam //
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 9, 44, 105.1 gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 51, 15.1 samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane /
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 9, 54, 22.1 tāvudyatagadāpāṇī duryodhanavṛkodarau /
MBh, 9, 56, 56.1 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat /
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 64, 23.1 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan /
MBh, 9, 64, 35.1 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca /
MBh, 9, 64, 35.1 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca /
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 34.1 subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ /
MBh, 10, 7, 48.2 bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ /
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 10, 8, 136.3 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho //
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 13, 17.2 jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā /
MBh, 11, 11, 15.2 bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam //
MBh, 11, 11, 17.1 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam /
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 11, 16, 54.1 pāṇibhiścāparā ghnanti śirāṃsi madhusūdana /
MBh, 11, 17, 26.2 duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati //
MBh, 11, 19, 3.1 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
MBh, 11, 20, 5.2 virāṭaduhitā kṛṣṇa pāṇinā parimārjati //
MBh, 11, 20, 15.1 tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā /
MBh, 12, 29, 78.2 tasyāsye yauvanāśvasya pāṇir indrasya cāsravat //
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 36, 2.2 kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ //
MBh, 12, 36, 17.2 pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 50, 18.2 sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam //
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 59, 6.1 tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ /
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 84, 6.2 te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 136, 91.1 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam /
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 149, 66.2 aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ /
MBh, 12, 149, 109.1 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā /
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 173, 12.1 na pāṇilābhād adhiko lābhaḥ kaścana vidyate /
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 192, 111.1 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ /
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 220, 104.2 kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā //
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 232, 6.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 249, 22.1 pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ /
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 258, 60.1 hanyāt tvanapavādena śastrapāṇau sute sthite /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 267, 19.1 pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham /
MBh, 12, 278, 17.2 jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat //
MBh, 12, 278, 18.1 ānatenātha śūlena pāṇināmitatejasā /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 278, 19.2 āsyaṃ vivṛtya kakudī pāṇiṃ samprākṣipacchanaiḥ //
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 300, 14.1 sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ /
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 314, 12.3 kampayāmāsa savyena pāṇinā puruṣottamaḥ //
MBh, 12, 317, 28.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 330, 47.2 tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā /
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 12, 338, 13.1 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā /
MBh, 13, 4, 20.1 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 15, 11.1 kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim /
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 19, 25.1 tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi /
MBh, 13, 21, 16.2 ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija //
MBh, 13, 33, 25.1 durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 44, 34.1 tasmād ā grahaṇāt pāṇer yācayanti parasparam /
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 107, 36.1 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ /
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 13, 107, 95.1 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca /
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 14, 8, 25.2 triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram //
MBh, 14, 19, 45.1 sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham /
MBh, 14, 40, 4.1 sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 59, 26.2 apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ //
MBh, 14, 59, 29.2 utthāya sa gadāpāṇir yuddhāya samupasthitaḥ //
MBh, 14, 72, 5.1 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ /
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 7, 1.2 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava /
MBh, 15, 7, 2.2 pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama //
MBh, 15, 9, 7.2 niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ //
MBh, 15, 21, 9.2 rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ //
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
MBh, 16, 8, 17.2 urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ //
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /