Occurrences

Kauśikasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
Arthaśāstra
ArthaŚ, 2, 11, 41.1 naṣṭakoṇaṃ niraśri pārśvāpavṛttaṃ cāpraśastam //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
Carakasaṃhitā
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 14, 22.1 pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 169.1 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Śār., 8, 6.1 na ca nyubjāṃ pārśvagatāṃ vā saṃseveta /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 9, 7.2 ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ //
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 221.1 kṣayaṃ kāsaṃ śiraḥśūlaṃ pārśvaśūlaṃ halīmakam /
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Ca, Cik., 3, 234.1 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 43.1 nipīḍitonnate stabdhe supte tatpārśvapīḍanāt /
Ca, Cik., 5, 45.2 hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ //
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 90.2 pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 6, 44, 33.1 abhiplutam abhikruddham ekapārśvāvadāritam /
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 56, 22.2 duryodhano mahārāja pārśvadeśe 'bhyatāḍayat //
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 101, 6.1 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca /
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
Rāmāyaṇa
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 8, 39.1 bhujapārśvāntarasthena kakṣageṇa kṛśodarī /
Rām, Yu, 5, 3.2 pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt //
Rām, Yu, 38, 11.2 magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam //
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 22, 5.1 kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ /
Agnipurāṇa
AgniPur, 250, 7.2 kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam //
Amarakośa
AKośa, 2, 334.2 śiro'sthani karoṭiḥ strī pārśvāsthani tu parśukā //
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 17, 26.1 aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe /
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Sū., 27, 13.1 vidradhau pārśvaśūle ca pārśvakakṣāstanāntare /
AHS, Sū., 28, 20.2 śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam //
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 1, 72.2 yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite //
AHS, Śār., 4, 20.2 pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ //
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 80.1 hṛtpārśvāṅgarujāchardipāyupākajvarāturam /
AHS, Nidānasthāna, 2, 13.1 chidyanta iva cāsthīni pārśvagāni viśeṣataḥ /
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 3, 23.1 hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān /
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 5, 16.2 tatra vātācchiraḥpārśvaśūlam aṃsāṅgamardanam //
AHS, Nidānasthāna, 6, 16.1 śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ /
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 11, 15.1 kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca /
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Cikitsitasthāna, 1, 28.1 vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām /
AHS, Cikitsitasthāna, 1, 63.1 kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 1, 111.2 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 55.1 śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 5, 65.1 snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu /
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 15, 45.1 pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ /
AHS, Cikitsitasthāna, 15, 58.1 sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu /
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 22, 14.1 viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu /
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 25, 15.2 sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca //
AHS, Utt., 26, 32.1 bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ /
AHS, Utt., 28, 31.2 sarvataḥ sarvatobhadraḥ pārśvacchedo 'rdhalāṅgalaḥ //
AHS, Utt., 28, 32.1 pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet /
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 30, 29.2 ityaśāntau gadasyānyapārśvajaṅghāsamāśritam //
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
Daśakumāracarita
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 33.1 bhavedānīṃ bhartṛpārśvagāminī //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 6, 236.1 lakṣma caitaddakṣiṇapārśvavarti //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
Harivaṃśa
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
Kāmasūtra
KāSū, 2, 6, 17.1 sa dvividhaḥ pārśvasaṃpuṭa uttānasaṃpuṭaśca /
KāSū, 5, 1, 16.7 prekṣitā pārśvavilokinī /
Kūrmapurāṇa
KūPur, 1, 15, 107.1 tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ /
KūPur, 1, 15, 135.2 devīpārśvasthito devo vināśāyāmaradviṣām //
KūPur, 1, 15, 143.2 bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat //
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 37, 27.2 samprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam //
KūPur, 2, 37, 72.1 yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 41, 36.1 amaro jarayā tyakto mama pārśvagataḥ sadā /
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 43, 28.1 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
Matsyapurāṇa
MPur, 114, 23.1 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ /
MPur, 122, 89.1 tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ /
MPur, 129, 6.1 mayatejaḥsamākrāntau tepaturmayapārśvagau /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
Nāṭyaśāstra
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 96.1 vāmapārśvasthitau hastau bhujaṅgatrastarecitam /
NāṭŚ, 4, 113.1 uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 45, 29.2 pārśvaśūle pratiśyāye vātaroge galagrahe //
Su, Sū., 46, 234.1 pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /
Su, Nid., 1, 23.1 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām /
Su, Nid., 1, 89.1 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 9, 21.2 vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsāvarodhanam //
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 30.1 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 37, 22.1 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 39, 195.1 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje /
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 39, 226.1 śiraḥpārśvarujākāsakṣayapraśamanaṃ param /
Su, Utt., 40, 176.1 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ /
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Tantrākhyāyikā
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
Viṣṇupurāṇa
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Abhidhānacintāmaṇi
AbhCint, 1, 63.2 caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe //
AbhCint, 2, 242.2 nandī tu pāṭhako nāndyāḥ pārśvasthaḥ pāripārśvikaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 4, 7, 21.2 pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ //
Bhāratamañjarī
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 7, 397.1 taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam /
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 147, 14.2 akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 160, 15.2 kukṣipārśvāntare caiva kukṣau doṣopajanma ca //
GarPur, 1, 160, 41.1 gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 24.1 vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 162, 10.2 śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā //
GarPur, 1, 166, 34.1 niṣṭhīvaḥ pārśvatodaśca hy ekasyākṣṇo nimīlanam /
Kathāsaritsāgara
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 101.1 āsīd vāsavadattā ca pituḥ pārśvavivartinī /
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
KSS, 5, 2, 73.1 śaktidevasya pārśvastho viṣṇudattaḥ samarthanam /
KSS, 5, 2, 102.2 iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā //
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 3, 206.2 taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī //
Kālikāpurāṇa
KālPur, 54, 5.2 maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ //
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 66.1 nihanti pīnasam pārśvapīḍākṛcchrahṛdāmayān /
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 3, 87.2 pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ //
Rasamañjarī
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 5.0 khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
Rasārṇava
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
Ratnadīpikā
Ratnadīpikā, 1, 59.2 aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram //
Ratnadīpikā, 1, 60.2 pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ //
Ratnadīpikā, 3, 12.2 ūrdhvavartitvadhovarti pārśvavarti tamomaṇiḥ //
Ratnadīpikā, 4, 9.1 guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ /
Skandapurāṇa
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
Ānandakanda
ĀK, 2, 8, 57.1 hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
Śukasaptati
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Bhāvaprakāśa
BhPr, 6, 2, 100.2 ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām //
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, Guḍūcyādivarga, 41.2 nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
Haribhaktivilāsa
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 57.2 pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Rasakāmadhenu
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
Rasasaṃketakalikā
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /