Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Paraśurāmakalpasūtra

Aitareyabrāhmaṇa
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Atharvaveda (Paippalāda)
AVP, 4, 14, 6.2 dadhṛṅ na pāśān apavṛjya muktvākṣi śalyaḥ kṛṇutām āyanāya //
Atharvaveda (Śaunaka)
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 119, 2.2 sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 77, 2.2 druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam //
AVŚ, 7, 77, 3.2 te asmat pāśān pra muñcantv enasas sāṃtapanā matsarā mādayiṣṇavaḥ //
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 13, 3, 1.4 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 2.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 3.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 4.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 8.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 10.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 20.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 22.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 14, 1, 56.2 tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān //
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
AVŚ, 16, 6, 10.0 anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān //
AVŚ, 17, 1, 30.1 agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān /
AVŚ, 18, 4, 70.1 prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 84, 15.0 tān yo 'vidvān abhyavaiti devapāśān pratimuñcate //
JB, 1, 84, 21.0 na devapāśān pratimuñcate nārtim ārcchati //
Kauśikasūtra
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 6, 3, 20.0 pade pade pāśān vṛścati //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 13, 5, 8.2 apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude /
Kaṭhopaniṣad
KaṭhUp, 1, 18.2 sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 1, 2, 15, 8.2 yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //
Vaitānasūtra
VaitS, 5, 1, 17.1 ud uttamam iti pāśān unmucyamānān //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 8.1 ekaśṛṅgayā pāśāṃś cātvāle 'nupraharati //
VārŚS, 3, 2, 6, 46.0 ekavyaṃ pāśān anupraharati tṛṇāgrāṇi vapāśrapaṇīḥ svarūṃś ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.3 apāsman nairṛtān pāśān mṛtyūn ekaśataṃ caye /
Ṛgveda
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya //
ṚV, 7, 59, 8.2 druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam //
Ṛgvedakhilāni
ṚVKh, 2, 11, 4.2 prajām ivonmucyasva dviṣadbhyaḥ pratimuñcāmi pāśān //
Carakasaṃhitā
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Lalitavistara
LalVis, 13, 142.6 mārakalipāśāṃśca saṃchinatti sma /
Mahābhārata
MBh, 1, 167, 5.1 atha chittvā nadī pāśāṃstasyāribalamardana /
MBh, 2, 61, 67.3 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
MBh, 3, 42, 27.1 mayā samudyatān pāśān vāruṇān anivāraṇān /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 5, 155, 8.1 saṃchidya mauravān pāśānnihatya muram ojasā /
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 89, 7.2 mṛdupūrvaṃ prayatnena pāśān abhyavahārayet //
MBh, 12, 120, 14.1 cārabhūmiṣvabhigamān pāśāṃśca parivarjayet /
MBh, 12, 136, 24.1 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ /
MBh, 12, 136, 73.2 ahaṃ chetsyāmi te pāśān sakhe satyena te śape //
MBh, 12, 136, 83.2 cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ //
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 246, 5.1 yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati /
MBh, 12, 277, 7.1 snehajān iha te pāśān vakṣyāmi śṛṇu tānmama /
MBh, 12, 308, 164.1 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ /
Rāmāyaṇa
Rām, Su, 51, 11.2 chittvā pāśān samutpatya hanyām aham imān punaḥ //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Śvetāśvataropaniṣad
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 76.2 tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva //
Divyāvadāna
Divyāv, 8, 266.0 tatra vetrapāśān baddhvā atikramitavyam //
Kirātārjunīya
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kūrmapurāṇa
KūPur, 2, 7, 29.2 kleśākhyānacalān prāhuḥ pāśānātmanibandhanān //
Matsyapurāṇa
MPur, 153, 32.2 pāśān paraśvadhāṃścakrān bhindipālān samudgarān //
MPur, 174, 13.1 kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 186.2 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
Suśrutasaṃhitā
Su, Sū., 35, 50.2 sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //
Viṣṇupurāṇa
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
Bhāratamañjarī
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
Hitopadeśa
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Tantrasāra
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Tantrāloka
TĀ, 16, 85.2 sa hi svecchāvaśātpāśānvidhunvanniva vartate //
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //