Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 16.3 dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
Mahābhārata
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 20, 15.33 tato devāḥ sarṣigaṇā upagamya pitāmaham /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 35, 4.2 samāpyaiva ca tat karma pitāmaham upāgaman //
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 49, 11.1 te taṃ prasādayāmāsur devāḥ sarve pitāmaham /
MBh, 1, 54, 2.2 kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham //
MBh, 1, 58, 37.2 jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham //
MBh, 1, 91, 4.1 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham /
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 126, 35.3 tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham /
MBh, 1, 130, 1.30 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmataḥ /
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 144, 5.2 nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham /
MBh, 1, 201, 17.2 dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā //
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 203, 11.1 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca /
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 203, 28.2 sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham //
MBh, 1, 215, 11.132 pitāmaham upāgacchat saṃkruddho havyavāhanaḥ /
MBh, 1, 217, 1.14 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ /
MBh, 2, 6, 15.2 pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate //
MBh, 2, 11, 15.4 ṛṣayaśca mahābhāgāḥ pitāmaham upāsate /
MBh, 2, 11, 31.2 suparṇanāgapaśavaḥ pitāmaham upāsate /
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 32, 1.2 pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ /
MBh, 2, 37, 2.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham /
MBh, 2, 69, 1.2 āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham /
MBh, 3, 13, 118.2 ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham /
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 18.2 jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham //
MBh, 3, 101, 12.2 upāsyamānam ṛṣibhir devair iva pitāmaham //
MBh, 3, 103, 19.1 tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham /
MBh, 3, 105, 8.2 pitāmaham anujñāpya viprajagmur yathāgatam //
MBh, 3, 169, 29.1 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham /
MBh, 3, 185, 3.2 aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham //
MBh, 3, 194, 16.2 dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam //
MBh, 3, 213, 34.2 gṛhītvā devasenāṃ tām avandat sa pitāmaham /
MBh, 3, 227, 16.2 vyavasāyaṃ kariṣye 'ham anunīya pitāmaham //
MBh, 3, 258, 13.1 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ /
MBh, 4, 61, 26.1 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā /
MBh, 5, 31, 8.1 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham /
MBh, 5, 48, 4.1 namaskṛtvopajagmuste lokavṛddhaṃ pitāmaham /
MBh, 5, 56, 37.1 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam /
MBh, 5, 63, 11.2 vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham //
MBh, 5, 64, 4.1 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya /
MBh, 5, 129, 29.2 droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam //
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 5, 160, 14.2 arditaṃ śarajālena mayā dṛṣṭvā pitāmaham //
MBh, 5, 194, 1.3 madhye sarvasya sainyasya pitāmaham apṛcchata //
MBh, 6, 15, 61.1 vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham /
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 41, 8.1 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ /
MBh, 6, 55, 68.3 ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham //
MBh, 6, 59, 24.1 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham /
MBh, 6, 61, 25.2 pitāmahaṃ mahāprājñaṃ vinayenopagamya ha /
MBh, 6, 61, 37.2 pitāmaham upāseduḥ parvate gandhamādane //
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 76, 3.2 visravacchoṇitāktāṅgaḥ papracchedaṃ pitāmaham //
MBh, 6, 77, 16.3 citrasenādayaḥ śūrā abhyarakṣan pitāmaham //
MBh, 6, 78, 6.2 saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham //
MBh, 6, 78, 7.2 narendrāṇāṃ mahārāja samājagmuḥ pitāmaham //
MBh, 6, 82, 16.2 mahatā rathavaṃśena parivavruḥ pitāmaham //
MBh, 6, 82, 25.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 91, 3.2 abravīcca tadā rājan bhīṣmaṃ kurupitāmaham //
MBh, 6, 99, 7.1 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham /
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 100, 27.2 śarair bahuvidhai rājann āsasāda pitāmaham //
MBh, 6, 101, 6.1 sa bhavān sarvasainyena parivārya pitāmaham /
MBh, 6, 102, 4.3 yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham //
MBh, 6, 102, 8.3 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham //
MBh, 6, 102, 37.2 pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham //
MBh, 6, 103, 30.2 hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham //
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 103, 52.1 te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham /
MBh, 6, 103, 83.3 abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 104, 36.2 vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan //
MBh, 6, 104, 53.2 tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
MBh, 6, 104, 54.2 vārayan rathinaḥ sarvān sādhayasva pitāmaham //
MBh, 6, 104, 58.2 nivārayiṣyāmi raṇe sādhayasva pitāmaham //
MBh, 6, 105, 1.2 kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham /
MBh, 6, 105, 6.3 abhyavartanta yuddhāya puraskṛtya pitāmaham //
MBh, 6, 106, 1.3 śikhaṇḍinam athovāca samabhyehi pitāmaham //
MBh, 6, 108, 15.2 apāsyānyān raṇe yodhān abhyasyati pitāmaham //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 112, 63.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 112, 81.2 abhitvarasva tvarito jahi cainaṃ pitāmaham //
MBh, 6, 112, 83.1 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham /
MBh, 6, 112, 84.2 śarair nānāvidhaistūrṇaṃ pitāmaham upādravat //
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 138.2 nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham //
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 114, 41.1 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham /
MBh, 6, 114, 83.1 taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham /
MBh, 6, 114, 91.2 ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham /
MBh, 6, 114, 92.2 apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 115, 37.1 sa saṃnyasya mahaccāpam abhivādya pitāmaham /
MBh, 6, 116, 1.3 pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham //
MBh, 6, 116, 4.2 upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham //
MBh, 6, 116, 8.1 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām /
MBh, 6, 116, 8.2 devānām iva deveśaṃ pitāmaham upāsatām //
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 7, 125, 10.3 kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham //
MBh, 7, 125, 18.1 so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham /
MBh, 7, 168, 38.1 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ /
MBh, 8, 24, 7.2 sahitā varayāmāsuḥ sarvalokapitāmaham //
MBh, 8, 24, 31.1 te devāḥ sahitāḥ sarve pitāmaham ariṃdama /
MBh, 8, 24, 32.2 vadhopāyam apṛcchanta bhagavantaṃ pitāmaham //
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 106.1 iti te śirasā natvā trilokeśaṃ pitāmaham /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 8, 63, 48.1 tad upaśrutya maghavā praṇipatya pitāmaham /
MBh, 9, 37, 13.2 pitāmahaṃ mānayantīṃ kratuṃ te bahu menire //
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 46, 13.2 upatasthur mahātmānaṃ sarvalokapitāmaham //
MBh, 10, 17, 17.1 sa bhakṣyamāṇastrāṇārthī pitāmaham upādravat /
MBh, 11, 11, 8.1 ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 38, 6.2 praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham //
MBh, 12, 54, 6.1 te 'bhigamya mahātmāno bharatānāṃ pitāmaham /
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 56, 1.2 praṇipatya hṛṣīkeśam abhivādya pitāmaham /
MBh, 12, 60, 1.2 tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham /
MBh, 12, 67, 20.1 sahitāstāstadā jagmur asukhārtāḥ pitāmaham /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 160, 1.3 nakulaḥ śaratalpastham idam āha pitāmaham //
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 202, 27.1 tato devagaṇāḥ sarve pitāmaham upābruvan /
MBh, 12, 216, 3.1 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ /
MBh, 12, 250, 23.3 tasthau pitāmahaṃ caiva toṣayāmāsa yatnataḥ //
MBh, 12, 250, 25.1 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham /
MBh, 12, 273, 19.2 pitāmaham upāgamya śirasā pratyapūjayat //
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 12, 273, 55.2 pitāmaham anujñāpya so 'śvamedham akalpayat //
MBh, 12, 327, 26.2 yo 'sau vyaktatvam āpanno nirmame ca pitāmaham /
MBh, 13, 6, 3.2 purā vasiṣṭho bhagavān pitāmaham apṛcchata //
MBh, 13, 36, 4.2 nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham /
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 82, 8.3 paryupāsanta kauravya kadācid vai pitāmaham //
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 92, 7.2 meruśṛṅge samāsīnaṃ pitāmaham upāgaman //
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 16.1 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam /
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 27, 22.2 svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham //
MBh, 14, 69, 3.1 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā /
MBh, 14, 77, 38.1 tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham /
Rāmāyaṇa
Rām, Bā, 21, 7.3 anujagmatur akṣudrau pitāmaham ivāśvinau //
Rām, Bā, 36, 1.2 senāpatim abhīpsantaḥ pitāmaham upāgaman //
Rām, Bā, 36, 2.1 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham /
Rām, Bā, 36, 9.2 praṇipatya surāḥ sarve pitāmaham apūjayan //
Rām, Bā, 38, 23.1 saṃbhrāntamanasaḥ sarve pitāmaham upāgaman /
Rām, Bā, 38, 24.1 ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ /
Rām, Bā, 41, 16.1 tam uvāca mahātejāḥ sarvalokapitāmaham /
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 64, 4.3 kaśmalopahatāḥ sarve pitāmaham athābruvan //
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Bā, 75, 9.2 pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ //
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 67, 8.1 ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
Rām, Ki, 25, 2.2 sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ //
Rām, Yu, 40, 43.1 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham /
Rām, Yu, 82, 31.2 dīptaistapobhir vibudhāḥ pitāmaham apūjayan //
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 36, 1.1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ /
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 69, 12.1 gatvā tribhuvanaśreṣṭhaṃ pitāmaham uvāca ha /
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /
Harivaṃśa
HV, 11, 12.3 pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā //
HV, 12, 23.1 te bhūyaḥ praṇatāḥ sarve prāyācanta pitāmaham /
HV, 12, 28.2 pitāmaham upāgacchan saṃśayacchedanāya vai //
HV, 20, 35.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ pitāmaham //
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kūrmapurāṇa
KūPur, 1, 1, 109.2 anādinidhanaṃ devaṃ devadevaṃ pitāmaham //
KūPur, 1, 9, 23.2 ajātaśatrurbhagavān pitāmahamathābravīt //
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 9, 56.2 provācotthāya bhagavān devadevaṃ pitāmaham //
KūPur, 1, 10, 7.1 tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
KūPur, 1, 10, 73.2 vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham //
KūPur, 1, 11, 8.2 mahādevaniyogena pitāmahamupasthitā //
KūPur, 1, 15, 20.2 bādhitāstāḍitā jagmurdevadevaṃ pitāmaham //
KūPur, 1, 16, 29.2 prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham //
KūPur, 1, 24, 57.2 stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham //
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
KūPur, 1, 29, 64.2 upāsate māṃ satataṃ devadevaṃ pitāmaham //
KūPur, 1, 33, 8.2 ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham //
KūPur, 1, 46, 14.2 upāsate sadā devaṃ pitāmahamajaṃ param //
KūPur, 1, 47, 6.2 tāsu brahmarṣayo nityaṃ pitāmaham upāsate //
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
KūPur, 2, 33, 102.1 amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
Liṅgapurāṇa
LiPur, 1, 12, 6.1 pratītahṛdayaḥ sarva idamāha pitāmaham /
LiPur, 1, 16, 17.2 evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham //
LiPur, 1, 17, 3.3 evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham //
LiPur, 1, 19, 13.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
LiPur, 1, 20, 24.2 nārāyaṇo jagaddhātā pitāmahamathābravīt //
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 29, 37.2 pitāmahaṃ mahātmānamāsīnaṃ paramāsane //
LiPur, 1, 30, 34.1 sadāratanayāḥ śrāntāḥ praṇemuś ca pitāmaham /
LiPur, 1, 37, 33.2 smayamānastu bhagavān pratibudhya pitāmaham //
LiPur, 1, 37, 40.1 bhavo'pi bhagavān devamanugṛhya pitāmaham /
LiPur, 1, 41, 59.2 tataḥ prahasya bhagavānpitāmahamumāpatiḥ //
LiPur, 1, 43, 16.2 mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham //
LiPur, 1, 44, 33.1 sarvakāryavidhiṃ kartumādideśa pitāmaham /
LiPur, 1, 71, 12.1 sahitā varayāmāsuḥ sarvalokapitāmaham /
LiPur, 1, 72, 165.2 tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva //
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
LiPur, 2, 3, 89.1 taṃ praṇamya mahātmānaṃ sarvalokapitāmaham /
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
Matsyapurāṇa
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 140, 84.1 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 171, 37.2 te rudanto dravantaśca garhayantaḥ pitāmaham //
Nāṭyaśāstra
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
Viṣṇupurāṇa
ViPur, 1, 9, 33.2 pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
Bhāratamañjarī
BhāMañj, 1, 388.1 tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham /
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 5, 108.2 vimṛṣyovāca vinayādanumānya pitāmaham //
BhāMañj, 5, 389.1 āryakaṃ nāma bhogīndraṃ sumukhasya pitāmaham /
BhāMañj, 5, 661.2 duryodhano 'vadatprātaḥ praṇipatya pitāmaham //
BhāMañj, 6, 254.2 vidrāvitāṃ samabhyetya pitāmahamabhāṣata //
BhāMañj, 6, 317.1 tato niśāyāmabhyetya kururājaḥ pitāmaham /
BhāMañj, 6, 402.2 duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata //
BhāMañj, 6, 428.2 nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat //
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 13, 243.2 praṇamyopāviśansarve praśaṃsantaḥ pitāmaham //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 13, 1771.2 dṛṣṭvottaraṃ sa samprāptaṃ punarāyātpitāmaham //
Garuḍapurāṇa
GarPur, 1, 83, 8.1 dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
GarPur, 1, 84, 14.2 kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham //
GarPur, 1, 84, 25.2 snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham //
Kathāsaritsāgara
KSS, 2, 1, 23.1 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
Skandapurāṇa
SkPur, 1, 20.2 vavande parayā bhaktyā sākṣādiva pitāmaham //
SkPur, 4, 4.3 śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
SkPur, 5, 69.2 kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
SkPur, 23, 35.2 sarvakāryavidhiṃ kartumādideśa pitāmaham //
Śāktavijñāna
ŚāktaVij, 1, 14.1 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
Haribhaktivilāsa
HBhVil, 5, 78.3 brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 22.2 pitāmahaṃ samāśvāsya tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 90, 9.1 savākpatimaheśāśca naṣṭacittāḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 103, 179.2 pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam //
SkPur (Rkh), Revākhaṇḍa, 108, 6.2 uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 168, 19.1 tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //