Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saindhave nihate rājan putrastava suyodhanaḥ / (1.2) Par.?
aśruklinnamukho dīno nirutsāho dviṣajjaye / (1.3) Par.?
amanyatārjunasamo yodho bhuvi na vidyate // (1.4) Par.?
na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca / (2.1) Par.?
kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa // (2.2) Par.?
nirjitya hi raṇe pārthaḥ sarvānmama mahārathān / (3.1) Par.?
avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat // (3.2) Par.?
sarvathā hatam evaitat kauravāṇāṃ mahad balam / (4.1) Par.?
na hyasya vidyate trātā sākṣād api puraṃdaraḥ // (4.2) Par.?
yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ / (5.1) Par.?
sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ // (5.2) Par.?
paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān / (6.1) Par.?
sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ // (6.2) Par.?
yasya vīryaṃ samāśritya śamaṃ yācantam acyutam / (7.1) Par.?
tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi // (7.2) Par.?
evaṃ klāntamanā rājann upāyād droṇam īkṣitum / (8.1) Par.?
āgaskṛt sarvalokasya putraste bharatarṣabha // (8.2) Par.?
tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat / (9.1) Par.?
parān vijayataścāpi dhārtarāṣṭrānnimajjataḥ // (9.2) Par.?
duryodhana uvāca / (10.1) Par.?
paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam / (10.2) Par.?
kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham // (10.3) Par.?
taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ / (11.1) Par.?
pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati // (11.2) Par.?
aparaścāpi durdharṣaḥ śiṣyaste savyasācinā / (12.1) Par.?
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ // (12.2) Par.?
asmadvijayakāmānāṃ suhṛdām upakāriṇām / (13.1) Par.?
gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam // (13.2) Par.?
ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ / (14.1) Par.?
te hitvā vasudhaiśvaryaṃ vasudhām adhiśerate // (14.2) Par.?
so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam / (15.1) Par.?
nāśvamedhasahasreṇa pātum ātmānam utsahe // (15.2) Par.?
mama lubdhasya pāpasya tathā dharmāpacāyinaḥ / (16.1) Par.?
vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam // (16.2) Par.?
kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ / (17.1) Par.?
vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi // (17.2) Par.?
so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham / (18.1) Par.?
śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam // (18.2) Par.?
taṃ mām anāryapuruṣaṃ mitradruham adhārmikam / (19.1) Par.?
kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit // (19.2) Par.?
jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam / (20.1) Par.?
madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham // (20.2) Par.?
kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca / (21.1) Par.?
anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama // (21.2) Par.?
vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ / (22.1) Par.?
yatamānāḥ paraṃ śaktyā vijetum ahitānmama // (22.2) Par.?
teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa / (23.1) Par.?
tarpayiṣyāmi tān eva jalena yamunām anu // (23.2) Par.?
satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara / (24.1) Par.?
iṣṭāpūrtena ca śape vīryeṇa ca sutair api // (24.2) Par.?
nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha / (25.1) Par.?
śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām // (25.2) Par.?
na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ / (26.1) Par.?
śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja // (26.2) Par.?
svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge / (27.1) Par.?
bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye // (27.2) Par.?
ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ / (28.1) Par.?
karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam // (28.2) Par.?
yo hi mitram avijñāya yāthātathyena mandadhīḥ / (29.1) Par.?
mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati // (29.2) Par.?
tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ / (30.1) Par.?
mohāl lubdhasya pāpasya jihmācāraistatastataḥ // (30.2) Par.?
hato jayadrathaścaiva saumadattiśca vīryavān / (31.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // (31.2) Par.?
so 'ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ / (32.1) Par.?
hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā // (32.2) Par.?
na hi me jīvitenārthastān ṛte puruṣarṣabhān / (33.1) Par.?
ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān // (33.2) Par.?
Duration=0.12381911277771 secs.