Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samāna upasthānaḥ // (1) Par.?
samāno 'bhimarśanaḥ // (2) Par.?
aparārdhād avadāya pūrvārdhād avadyati // (3) Par.?
abhighārayati // (4) Par.?
samānaḥ pratyañjanaḥ // (5) Par.?
atyākramyāśrāvyāhāgnīṣomau yajeti // (6) Par.?
vaṣaṭkṛte juhoti // (7) Par.?
athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati // (8) Par.?
dviḥ puroḍāśasyāvadyati dviḥ śṛtasya dvir dadhnaḥ // (9) Par.?
abhighārayati // (10) Par.?
pratyanakti // (11) Par.?
atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati // (12) Par.?
vaṣaṭkṛte juhoti // (13) Par.?
athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti // (14) Par.?
sakṛd dakṣiṇasya puroḍāśasyottarārdhād avadyati sakṛd dhruvājyāt sakṛd uttarasya puroḍāśasya sakṛcchṛtasya sakṛd dadhnaḥ // (15) Par.?
dvir abhighārayati // (16) Par.?
na pratyanakti // (17) Par.?
avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām // (18) Par.?
amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām // (19) Par.?
atyākramyāśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti // (20) Par.?
vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti // (21) Par.?
atraitan mekṣaṇam āhavanīye 'nupraharati // (22) Par.?
athainat saṃsrāveṇābhijuhoti // (23) Par.?
athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti // (24) Par.?
nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti // (25) Par.?
atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate // (26) Par.?
atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti // (27) Par.?
athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti // (28) Par.?
Duration=0.089354038238525 secs.