Occurrences

Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 17.0 suvargaṃ lokaṃ na prajānīyāt //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 18, 10.1 atha haivaṃvid eva suvargaḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.1 te suvargāya lokāyāgnim acinvanta /
TB, 1, 1, 2, 5.5 te suvargaṃ lokam ā prārohan /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 4, 7.2 abhi suvargaṃ lokaṃ jeṣyasīti /
TB, 1, 1, 4, 7.10 tenaiva suvargaṃ lokam abhyajayat //
TB, 1, 1, 4, 8.4 abhi suvargaṃ lokaṃ jayati /
TB, 1, 1, 5, 2.6 suvarga eva loke pratitiṣṭhati /
TB, 1, 1, 5, 3.1 suvargāya vā eṣa lokāyādhīyate /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 1, 2, 2, 1.2 nava vai suvargā lokāḥ /
TB, 1, 2, 2, 1.4 navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti /
TB, 1, 2, 2, 1.6 agniṣṭomasaṃmitaḥ suvargo loka iti /
TB, 1, 2, 2, 2.9 suvargo vai loko jyotiḥ /
TB, 1, 2, 2, 3.1 suvargam eva tena lokam abhijayanti /
TB, 1, 2, 2, 4.7 bṛhad vai suvargo lokaḥ /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 3, 4.1 suvargasya lokasyābhijityai /
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 1, 2, 4, 2.1 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 2, 1, 8, 3.7 pra suvargaṃ lokaṃ jānāti /
TB, 2, 2, 3, 5.9 ādityāś cāṅgirasaś ca suvarge loke 'spardhanta /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.4 yaḥ suvargakāmaḥ syāt /
TB, 2, 2, 3, 6.7 saṃvatsaraḥ suvargo lokaḥ /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 5, 4.9 suvargaṃ lokaṃ gamayati /
TB, 2, 2, 7, 3.4 suvargaṃ lokam āyan /
TB, 2, 2, 8, 1.3 abhi suvargaṃ lokam ajayan /
TB, 2, 2, 8, 1.6 abhi suvargaṃ lokaṃ jayati /
TB, 2, 2, 8, 2.8 yajamānam eva suvargaṃ lokaṃ gamayati /
TB, 2, 2, 11, 5.3 suvargaṃ lokam āyan /
TB, 3, 8, 1, 2.5 suvargasya lokasya samaṣṭyai /
TB, 3, 8, 1, 2.13 suvargasya lokasya guptyai /
TB, 3, 8, 1, 2.15 suvargasya lokasya samaṣṭyai //
Taittirīyasaṃhitā
TS, 1, 5, 4, 38.1 te suvargaṃ lokam āyan //
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
TS, 1, 5, 7, 9.1 suvargam eva lokaṃ samārohati //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 15.1 suvargāya hi lokāya viṣṇukramāḥ kramyante //
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 3, 1, 4, 3.2 suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ //
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 1, 8, 75.1 suvargasya lokasyānukhyātyai //
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 33.1 teṣāṃ suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 2, 3, 45.1 gāyatrī suvargaṃ lokam añjasā veda //
TS, 5, 2, 3, 46.1 suvargasya lokasya prajñātyai //
TS, 5, 2, 3, 61.1 ekadhā vai suvargo lokaḥ //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 2, 8, 11.1 atho suvargasya lokasyānukhyātyai //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 3, 2, 15.1 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 3, 64.1 suvargo vai loko nākaḥ //
TS, 5, 3, 3, 65.1 suvargasya lokasya samaṣṭyai //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 4.0 suvargo vai loko nākaḥ //
TS, 5, 3, 7, 37.0 atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 3, 16.0 aṅgirasaḥ suvargaṃ lokaṃ yanto 'jāyāṃ gharmam prāsiñcan //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 5.0 sa enaṃ yuktaḥ suvargaṃ lokam abhivahati //
TS, 5, 5, 4, 27.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 5, 35.0 tena sarvataścakṣuṣā suvargaṃ lokam āyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 7, 1.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 6, 1, 1, 12.0 aṅgirasaḥ suvargaṃ lokam yanto 'psu dīkṣātapasī prāveśayan //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 5, 34.0 suvargaṃ lokam āyan //
TS, 6, 2, 6, 3.0 abhi suvargaṃ lokaṃ jayed iti //
TS, 6, 2, 6, 6.0 abhi suvargaṃ lokaṃ jayati //
TS, 6, 2, 6, 18.0 tryunnate devayajane yājayet suvargakāmam //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 3, 2, 1.1 suvargāya vā etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 3.6 suvargasya lokasyābhinītyai /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.1 yad yūpam minoti suvargasya lokasya prajñātyai /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 8, 1.4 suvargāya vā eṣa lokāya nīyate yat //
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 3.0 te saṃvatsareṇa yopayitvā suvargaṃ lokam āyan //
TS, 6, 5, 3, 5.0 yad ṛtugrahā gṛhyante suvargasya lokasya prajñātyai //
TS, 6, 5, 3, 28.0 setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 5, 4, 1.0 suvargāya vā ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 8, 8.0 devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 9.0 te suvargaṃ lokaṃ na prājānan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
TS, 6, 5, 8, 13.0 yat pātnīvato gṛhyate suvargasya lokasya prajñātyai //
TS, 6, 6, 1, 1.0 suvargāya vā etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 10.0 nayavatyarcāgnīdhre juhoti suvargasya lokasyābhinītyai //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 4, 16.0 dakṣiṇārdhyaṃ varṣiṣṭham minuyāt suvargakāmasyātha hrasīyāṃsam //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
TS, 6, 6, 11, 13.0 yat ṣoḍaśī gṛhyate suvargasya lokasyābhijityai //
Taittirīyāraṇyaka
TĀ, 5, 1, 6.9 na suvargaṃ lokam abhyajayan /
TĀ, 5, 1, 7.10 abhi suvargaṃ lokam ajayan /
TĀ, 5, 1, 7.15 abhi suvargaṃ lokaṃ jayati /
TĀ, 5, 4, 13.10 suvargasya lokasya samaṣṭyai /
TĀ, 5, 7, 12.7 rauhiṇābhyāṃ vai devāḥ suvargam āyan /
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
TĀ, 5, 9, 11.16 asau khalu vā ādityaḥ suvargo lokaḥ /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //