Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Suśrutasaṃhitā
Bhāratamañjarī
Ānandakanda
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 202, 2.1 suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 2, 70, 11.2 paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān //
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 157, 17.1 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ /
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 201, 7.1 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama /
MBh, 3, 239, 15.1 sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca /
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 4, 4, 6.2 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 7, 53, 30.2 mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 9, 1, 23.1 tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ /
MBh, 9, 4, 44.2 sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam //
MBh, 9, 28, 50.1 suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca /
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 94, 19.2 suhṛdbhir anabhikhyātaistena rājā na riṣyate //
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
MBh, 13, 139, 23.2 suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā //
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
Rāmāyaṇa
Rām, Ay, 5, 12.1 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
Rām, Ay, 9, 25.3 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān //
Rām, Ay, 15, 4.1 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 88, 3.1 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 104, 17.1 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 80, 40.2 nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam //
Rām, Yu, 108, 11.1 suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca /
Saundarānanda
SaundĀ, 2, 5.1 ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 32.1 tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama /
BKŚS, 18, 296.2 suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha //
BKŚS, 18, 594.2 dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam //
BKŚS, 18, 640.2 suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ //
BKŚS, 19, 1.1 snigdhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ /
BKŚS, 19, 186.2 suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā //
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
Daśakumāracarita
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
Divyāvadāna
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Harivaṃśa
HV, 15, 46.2 ṛtvigbhir devakalpaiś ca suhṛdbhir narapuṃgava //
Kāmasūtra
KāSū, 7, 1, 7.2 brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān //
Kātyāyanasmṛti
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
Suśrutasaṃhitā
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Utt., 47, 77.1 tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam /
Bhāratamañjarī
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
Ānandakanda
ĀK, 1, 15, 539.1 bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān /
ĀK, 1, 15, 543.2 divā suhṛdbhir viharedvāgyataśca vaśī bhavet //
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.2 vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha //