Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ / (1.1) Par.?
kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā // (1.2) Par.?
kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta / (2.1) Par.?
śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma // (2.2) Par.?
kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā / (3.1) Par.?
sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme // (3.2) Par.?
brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ / (4.1) Par.?
ā śāsate prati haryanty ukthemā harī vahatas tā no accha // (4.2) Par.?
ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ / (5.1) Par.?
mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha // (5.2) Par.?
kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye / (6.1) Par.?
ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ // (6.2) Par.?
bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ / (7.1) Par.?
bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma // (7.2) Par.?
vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān / (8.1) Par.?
aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ // (8.2) Par.?
anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ / (9.1) Par.?
na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha // (9.2) Par.?
ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā / (10.1) Par.?
ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām // (10.2) Par.?
amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra / (11.1) Par.?
indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ // (11.2) Par.?
eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ / (12.1) Par.?
saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam // (12.2) Par.?
ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ / (13.1) Par.?
manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām // (13.2) Par.?
ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā / (14.1) Par.?
o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat // (14.2) Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (15.1) Par.?
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (15.2) Par.?
Duration=0.055118083953857 secs.