Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān / (1.1) Par.?
tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ // (1.2) Par.?
dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart / (2.1) Par.?
ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ // (2.2) Par.?
ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam / (3.1) Par.?
rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ // (3.2) Par.?
śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā / (4.1) Par.?
sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān // (4.2) Par.?
vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā / (5.1) Par.?
pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ // (5.2) Par.?
jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn / (6.1) Par.?
pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam // (6.2) Par.?
rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ / (7.1) Par.?
karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret // (7.2) Par.?
sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ / (8.1) Par.?
bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ // (8.2) Par.?
tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ / (9.1) Par.?
pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti // (9.2) Par.?
tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā / (10.1) Par.?
sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum // (10.2) Par.?
Duration=0.061495065689087 secs.