Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ, riddle hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam // (1.1) Par.?
yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ // (2.1) Par.?
vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ // (3.1) Par.?
vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate // (4.1) Par.?
tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ // (5.1) Par.?
patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām // (6.1) Par.?
pathin
ac.p.m.
eka
n.s.m.
pyā.
3. sg., Perf.
taskara
n.s.m.
yathā
indecl.
etad
n.s.m.
vid
3. sg., Perf.
root
nidhi.
g.p.m.
trīṇy eka urugāyo vi cakrame yatra devāso madanti // (7.1) Par.?
vibhir dvā carata ekayā saha pra pravāseva vasataḥ // (8.1) Par.?
sado dvā cakrāte upamā divi samrājā sarpirāsutī // (9.1) Par.?
arcanta eke mahi sāma manvata tena sūryam arocayan // (10.1) Par.?
Duration=0.022234916687012 secs.