Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te vā ete prāṇā eva yad dvidevatyāḥ // (1) Par.?
vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ // (2) Par.?
tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye // (3) Par.?
vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti // (4) Par.?
tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam // (5) Par.?
vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti // (6) Par.?
vāyavya
n.s.f.
pūrva
n.s.f.
∞ aindra
comp.
∞ vāyava
n.s.f.
uttara
n.s.f.
∞ evam
indecl.
yājyā.
g.d.f.
tad
n.s.f.
yad
n.s.f.
vāyavya,
n.s.f.
tad
i.s.f.
prāṇa
ac.s.m.
kalpay.
3. sg., Pre. ind.
vāyu
n.s.m.
∞ hi
indecl.
prāṇa.
n.s.m.
atha
indecl.
yad
n.s.f.
∞ aindra
comp.
∞ vāyava,
n.s.f.
tad
d.s.f.
yad
n.s.n.
aindra
n.s.n.
pada,
n.s.n.
tad
i.s.n.
vāc
ac.s.f.
kalpay.
3. sg., Pre. ind.
root
vāc
n.s.f.
∞ hi
indecl.
∞ aindra.
n.s.f.
root
upa
indecl.
∞ u
indecl.
tad
ac.s.m.
kāma
ac.s.m.
āp,
3. sg., Pre. ind.
yad
n.s.m.
prāṇa
l.s.m.
ca
indecl.
vāc
l.s.f.
ca
indecl.
na
indecl.
yajña
l.s.m.
viṣama
ac.s.n.
kṛ.
3. sg., Pre. ind.
Duration=0.026266098022461 secs.