Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, Sūrya, Savitṛ, sun, bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityo vā etad atrāgra āsīd yatraitaccātvālam // (1) Par.?
ado 'gniḥ // (2) Par.?
sa idaṃ sarvaṃ prātapat // (3) Par.?
tasya devāḥ pradāhād abibhayuḥ // (4) Par.?
te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti // (5) Par.?
tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan // (6) Par.?
sa tataḥ parāṅ evātapat // (7) Par.?
ta etad āvad uttamam akṣaram apaśyan // (8) Par.?
tenainam arvāñcam akurvan // (9) Par.?
tata etad arvāṅ tapati // (10) Par.?
eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ // (11) Par.?
sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet // (12) Par.?
tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti // (13) Par.?
svargaloko yajamāno bhavati // (14) Par.?
īśvaro ha tu pramāyuko bhavitoḥ // (15) Par.?
parācīṣu hi stuvanti // (16) Par.?
sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām // (17) Par.?
tāḥ sarvā arvācīḥ // (18) Par.?
tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti // (19) Par.?
yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate // (20) Par.?
Duration=0.069173097610474 secs.