Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, pākayajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pārvaṇasthālīpākaḥ // (1) Par.?
tasya darśapūrṇamāsābhyām upavāsaḥ // (2) Par.?
idhmābarhiṣoś ca saṃnahanam // (3) Par.?
devatāś copāṃśuyājendramahendravarjam // (4) Par.?
kāmyā itarāḥ // (5) Par.?
tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti // (6) Par.?
athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti // (7) Par.?
avahatāṃstriḥ phalīkṛtān nānā śrapayet // (8) Par.?
samopya vā // (9) Par.?
yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti // (10) Par.?
yady u vai samopya vyuddhāram juhuyāt // (11) Par.?
śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti // (12) Par.?
tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti // (13) Par.?
uttaram āgneyam dakṣiṇam saumyam // (14) Par.?
vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau // (15) Par.?
tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam // (16) Par.?
madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā // (17) Par.?
uttarapurastāt sauviṣṭakṛtam // (18) Par.?
madhyāt pūrvārdhācca haviṣo 'vadyati // (19) Par.?
madhyāt pūrvārdhāt paścārdhād iti pañcāvattinām // (20) Par.?
uttarārdhāt sauviṣṭakṛtam // (21) Par.?
nātra havīṃṣi pratyabhighārayati // (22) Par.?
yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti // (23) Par.?
barhiṣi pūrṇapātraṃ ninayet // (24) Par.?
eṣo 'vabhṛthaḥ // (25) Par.?
pākayajñānām etat tantram // (26) Par.?
havirucchiṣṭaṃ dakṣiṇā // (27) Par.?
Duration=0.052296876907349 secs.