Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ // (1) Par.?
tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti // (2) Par.?
āsanne haviṣyātithye 'gniṃ manthanti // (3) Par.?
śiro vā etad yajñasya yad ātithyam // (4) Par.?
prāṇo 'gniḥ // (5) Par.?
śīrṣaṃstatprāṇaṃ dadhāti // (6) Par.?
dvādaśāgnimanthanīyā anvāha // (7) Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (8) Par.?
saṃvatsarasyaivāptyai // (9) Par.?
abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha // (10) Par.?
savitṛprasūtatāyai // (11) Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (12) Par.?
mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha // (13) Par.?
pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva // (14) Par.?
tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha // (15) Par.?
uta bruvantu jantava iti jātavatīṃ jātāya // (16) Par.?
ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya // (17) Par.?
pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya // (18) Par.?
ā jātaṃ jātavedasīty āvatīm āhūyamānāya // (19) Par.?
agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya // (20) Par.?
taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā // (21) Par.?
anto vai kṣayaḥ // (22) Par.?
antaḥ paridhānīyā // (23) Par.?
ante 'ntaṃ dadhāti // (24) Par.?
Duration=0.052846908569336 secs.