Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for cattle, cows, viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā // (1) Par.?
anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati // (2) Par.?
pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute // (3) Par.?
Duration=0.0081682205200195 secs.