Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jyotiṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kusurbindo hauddālakiḥ somānām ujjagau // (1) Par.?
tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti // (2) Par.?
te 'nuvyāhariṣyanta āstāvam upaseduḥ // (3) Par.?
sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti // (4) Par.?
te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti // (5) Par.?
purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda // (6) Par.?
Duration=0.015686988830566 secs.