Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavarcasakāmaḥ // (1) Par.?
agnir vai devānāṃ brahmā // (2) Par.?
agninaiva devānāṃ brahmaṇā varcasī bhavati // (3) Par.?
etām eva pratipadaṃ kurvītābhicaran // (4) Par.?
agnir vai devānāṃ brahmā // (5) Par.?
agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute // (6) Par.?
etām eva pratipadaṃ kurvītānnādyakāmaḥ // (7) Par.?
ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe // (8) Par.?
etām eva pratipadaṃ kurvītābhicaryamāṇaḥ // (9) Par.?
yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ // (10) Par.?
āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate // (11) Par.?
davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta // (12) Par.?
davidyutatī vai gāyatrī // (13) Par.?
gāyatrī brahmavarcasam // (14) Par.?
ojo vīryaṃ triṣṭup // (15) Par.?
prajananaṃ jagatī // (16) Par.?
brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda // (17) Par.?
pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti // (18) Par.?
yajño vai somāḥ śukrāḥ // (19) Par.?
paśavo gavāśiraḥ // (20) Par.?
yajñaṃ caivaitena paśūṃś cāvarunddhe // (21) Par.?
asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta // (22) Par.?
yaivāsya pitryā paitāmahī śrīs tām evāśnute // (23) Par.?
śukraṃ duduhre ahraya iti // (24) Par.?
yajño vai śukraḥ // (25) Par.?
paśavo 'hrayaḥ // (26) Par.?
yajñaṃ caivaitena paśūṃś cāvarunddhe // (27) Par.?
payaḥ sahasrasām ṛṣim iti // (28) Par.?
payasvān eva bhavaty āsya sahasrasā vīro jāyate // (29) Par.?
Duration=0.074112892150879 secs.