Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, pravara, choosing the priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo ha vā agniḥ sāmidhenībhiḥ samiddhaḥ / (1.1) Par.?
atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ // (1.2) Par.?
sa yathā haivāgniḥ / (2.1) Par.?
sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ // (2.2) Par.?
so 'nvāha / (3.1) Par.?
pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe // (3.2) Par.?
sa naḥ pṛthu śravāyyamiti / (4.1) Par.?
śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe // (4.2) Par.?
īḍenyo namasya iti / (5.1) Par.?
vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe // (5.2) Par.?
aśvo na devavāhana iti / (6.1) Par.?
mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe // (6.2) Par.?
agne dīdyatam bṛhaditi / (7.1) Par.?
cakṣurvai dīdayeva cakṣurevaitayā saminddhe // (7.2) Par.?
agniṃ dūtaṃ vṛṇīmaha iti / (8.1) Par.?
ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda // (8.2) Par.?
śociṣkeśas tam īmaha iti / (9.1) Par.?
śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe // (9.2) Par.?
samiddho agna āhuteti / (10.1) Par.?
ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ // (10.2) Par.?
sa yadyenam prathamāyāṃ sāmidhenyāmanuvyāharet / (11.1) Par.?
tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt // (11.2) Par.?
yadi dvitīyasyāmanuvyāharet / (12.1) Par.?
tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt // (12.2) Par.?
yadi tṛtīyasyāmanuvyāharet / (13.1) Par.?
tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt // (13.2) Par.?
yadi caturthyāmanuvyāharet / (14.1) Par.?
tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt // (14.2) Par.?
yadi pañcamyāmanuvyāharet / (15.1) Par.?
tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt // (15.2) Par.?
yadi ṣaṣṭhyāmanuvyāharet / (16.1) Par.?
tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt // (16.2) Par.?
yadi saptamyāṃ anuvyāharet / (17.1) Par.?
taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt // (17.2) Par.?
yadyaṣṭamyām anuvyāharet / (18.1) Par.?
taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt // (18.2) Par.?
yadi navamyām anuvyāharet / (19.1) Par.?
taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt // (19.2) Par.?
yadi daśamyāmanuvyāharet / (20.1) Par.?
taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt // (20.2) Par.?
yadyekādaśyāmanuvyāharet taṃ prati brūyāt / (21.1) Par.?
sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt // (21.2) Par.?
sa yathā haivāgnim / (22.1) Par.?
sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti // (22.2) Par.?
Duration=0.14060211181641 secs.