Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Criminal law, marriage, wedding, rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet // (1) Par.?
na ca saṃdehe daṇḍaṃ kuryāt // (2) Par.?
suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta // (3) Par.?
evaṃvṛtto rājobhau lokāv abhijayati // (4) Par.?
rājñaḥ panthā brāhmaṇenāsametya // (5) Par.?
sametya tu brāhmaṇasyaiva panthāḥ // (6) Par.?
yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ // (7) Par.?
varṇajyāyasāṃ cetarair varṇaiḥ // (8) Par.?
aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ // (9) Par.?
Rebirth
dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau // (10) Par.?
adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau // (11) Par.?
Marriage
dharmaprajāsampanne dāre nānyāṃ kurvīta // (12) Par.?
anyatarābhāve kāryā prāg agnyādheyāt // (13) Par.?
ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam // (14) Par.?
sagotrāya duhitaraṃ na prayacchet // (15) Par.?
mātuś ca yonisaṃbandhebhyaḥ // (16) Par.?
brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya // (17) Par.?
ārṣe duhitṛmate mithunau gāvau deyau // (18) Par.?
daive yajñatantra ṛtvije pratipādayet // (19) Par.?
mithaḥkāmāt saṃvartete sa gāndharvaḥ // (20) Par.?
Duration=0.078683853149414 secs.