Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi // (1) Par.?
yal lalāmāḥ // (2) Par.?
mukhata eva tena tejo dhatte // (3) Par.?
yac chitikakudaḥ // (4) Par.?
madhyata eva tena rucaṃ dhatte // (5) Par.?
yac chitibhasadaḥ // (6) Par.?
upariṣṭād eva tena brahmavarcasaṃ dhatte // (7) Par.?
saṃvatsaraṃ paryālabhyante // (8) Par.?
vīryaṃ vai saṃvatsaraḥ // (9) Par.?
saṃvatsaram eva vīryam āpnoti // (10) Par.?
nava bhavanti // (11) Par.?
nava prāṇāḥ // (12) Par.?
prāṇān evātman dhatte // (13) Par.?
aindrās syuḥ // (14) Par.?
bubhūṣan yajeta // (15) Par.?
asau vā āditya indraḥ // (16) Par.?
sa etair abhavat // (17) Par.?
sa etais tejo vīryam ātmann adhatta // (18) Par.?
bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate // (19) Par.?
prājāpatyaṃ sarvarūpaṃ daśamam ālabheta saṃvatsare paryete // (20) Par.?
saṃvatsarasyāptyai // (21) Par.?
prajāpatir yoniḥ // (22) Par.?
yonā eva pratitiṣṭhati // (23) Par.?
sarvarūpo bhavati // (24) Par.?
sarvasyāptyai // (25) Par.?
sarvasyāvaruddhyai // (26) Par.?
daśa bhavanti // (27) Par.?
daśa prāṇāḥ // (28) Par.?
prāṇā vīryam // (29) Par.?
vīrya eva pratitiṣṭhati // (30) Par.?
dyāvāpṛthivye dhenū saṃmātarā ālabhetānnakāmaḥ // (31) Par.?
dyāvāpṛthivī vā annādyasyeśāte // (32) Par.?
amuto varṣati // (33) Par.?
asyāṃ pratitiṣṭhati // (34) Par.?
ete annādyasya pradātrī // (35) Par.?
te eva bhāgadheyenopadhāvati // (36) Par.?
te asmā annādyaṃ prayacchataḥ // (37) Par.?
saṃmātarau bhavataḥ // (38) Par.?
saṃmātarā iva hīme // (39) Par.?
etayor eva vāyavyaṃ vatsaṃ śva ālabheta // (40) Par.?
vāyur vā anayor vatsaḥ // (41) Par.?
sa ime āpyāyayati // (42) Par.?
sa pradāpayati // (43) Par.?
tam eva bhāgadheyenopadhāvati // (44) Par.?
so 'smā ime pradāpayati // (45) Par.?
bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ // (46) Par.?
brahma vai bṛhaspatiḥ // (47) Par.?
bṛhaspatir brahmavarcasasya pradātā // (48) Par.?
tam eva bhāgadheyenopadhāvati // (49) Par.?
so 'smai brahmavarcasaṃ prayacchati // (50) Par.?
pṛṣṭham iva vā eṣa bhavati yo bhavati // (51) Par.?
yac chitipṛṣṭhaḥ // (52) Par.?
pṛṣṭham evainaṃ karoti // (53) Par.?
āśvinaṃ kṛṣṇalalāmam ālabhetānujāvaraḥ // (54) Par.?
aśvinau vai devānām ānujāvarau // (55) Par.?
tā agraṃ paryaitām // (56) Par.?
aśvinā etasya devatā ya ānujāvaraḥ // (57) Par.?
tā evānvārabhate // (58) Par.?
tā enam agraṃ pariṇayataḥ // (59) Par.?
pāpmanaiṣa gṛhīto ya ānujāvaraḥ // (60) Par.?
kṛṣṇa iva pāpmā // (61) Par.?
yat kṛṣṇaḥ // (62) Par.?
pāpmānam evāpahate // (63) Par.?
yal lalāmaḥ // (64) Par.?
mukhata eva tena tejo dhatte // (65) Par.?
āśvinaṃ kṛṣṇalalāmam ālabhetāmayāvī // (66) Par.?
aśvinau vai devānāṃ bhiṣajau // (67) Par.?
aśvinā etasya devatā ya āmayāvī // (68) Par.?
tā eva bhāgadheyenopadhāvati // (69) Par.?
tā enaṃ bhiṣajyataḥ // (70) Par.?
pāpmanaiṣa gṛhīto ya āmayāvī // (71) Par.?
kṛṣṇa iva pāpmā // (72) Par.?
yat kṛṣṇaḥ // (73) Par.?
pāpmānam evāpahate // (74) Par.?
yal lalāmaḥ // (75) Par.?
mukhata eva tena tejo dhatte // (76) Par.?
tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā // (77) Par.?
prajāpatir vai prajās sisṛkṣamāṇaḥ // (78) Par.?
sa dvitīyaṃ mithunaṃ nāvindata // (79) Par.?
sa etad rūpaṃ kṛtvāṅguṣṭhenātmānaṃ samabhavat // (80) Par.?
tataḥ prajā asṛjata // (81) Par.?
tvaṣṭā mithunasya prajanayitā // (82) Par.?
tam eva bhāgadheyenopadhāvati // (83) Par.?
so 'smā etasmān mithunāt paśūn prajanayati // (84) Par.?
etena vai rūpeṇa prajāpatiḥ prajā asṛjata // (85) Par.?
yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate // (86) Par.?
aindraṃ vipuṃsakam ālabheta yaḥ paṇḍakatvād bibhīyāt // (87) Par.?
indro vā etāṃ tvacam etaṃ pāpmānam apāhata // (88) Par.?
tam eva bhāgadheyenopadhāvati // (89) Par.?
so 'smāt tāṃ tvacaṃ taṃ pāpmānam apahanti // (90) Par.?
ṛṣabho dakṣiṇā // (91) Par.?
vīryaṃ vā ṛṣabhaḥ // (92) Par.?
vīryam evāsmin dadhāti // (93) Par.?
Duration=0.1810040473938 secs.