Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam // (1) Par.?
agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti // (2) Par.?
gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati // (3) Par.?
iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati // (4) Par.?
devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi // (5) Par.?
ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ // (6) Par.?
yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha // (7) Par.?
unnayanaprabhṛtyā homān na caṅkramyate // (8) Par.?
vācaṃ yacchati // (9) Par.?
agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ // (10) Par.?
unnītaṃ daśahotrābhimṛśati // (11) Par.?
sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ // (12) Par.?
Duration=0.081695079803467 secs.