Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate // (1) Par.?
tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe // (2) Par.?
agna āyūṃṣīti ṣaḍbhir uttarābhir upatiṣṭhate // (3) Par.?
agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta // (4) Par.?
āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate // (5) Par.?
indhānās tvā śataṃ himā ity upasaminddhe // (6) Par.?
saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate // (7) Par.?
saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca // (8) Par.?
ambhaḥ sthāmbho va iti goṣṭham // (9) Par.?
revatī ramadhvam ity antarāgnī tiṣṭhañ japati // (10) Par.?
saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā // (11) Par.?
apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate // (12) Par.?
Duration=0.020921230316162 secs.