Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san // (1) Par.?
pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san // (2) Par.?
kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ // (3) Par.?
hi niścitam // (4) Par.?
amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam // (5) Par.?
anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati // (6) Par.?
svedanādikayogena svarūpāpādanaṃ punaḥ // (7) Par.?
tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti // (8) Par.?
ut ūrdhvaṃ sthāpanam utthāpanam // (9) Par.?
atra yantraṃ tu / (10.1) Par.?
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (10.2) Par.?
caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ // (10.3) Par.?
adhobhāṇḍe mukhaṃ ca tasya bhāṇḍasyoparivartinaḥ / (11.1) Par.?
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (11.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ // (12) Par.?
vilipya śoṣayet saṃdhiṃ jalādhāre jalaṃ kṣipet / (13.1) Par.?
cullyām āropayedetat pātanāyantram īritam // (13.2) Par.?
iti // (14) Par.?
Duration=0.030643939971924 secs.