Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi // (1) Par.?
kṣudbodho rasarājasya jāyate iti śeṣaḥ // (2) Par.?
kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ // (3) Par.?
kṣārauṣadhayo yathā / (4.1) Par.?
ahimāramapāmārge taṇḍulīyakasaṃyutam / (4.2) Par.?
snuhyarkakaravīraṃ ca lāṅgalīkṣīrakandau // (4.3) Par.?
karkoṭīṃ kañcukīṃ tumbāṃ palāśaṃ cāgnimanthakam / (5.1) Par.?
karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam // (5.2) Par.?
paṭolyarjunakūṣmāṇḍakadalīvajrakandakam / (6.1) Par.?
aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ // (6.2) Par.?
antardhūmena sarvāṃśca devadālīṃ dahettathā / (7.1) Par.?
auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ // (7.2) Par.?
iti // (8) Par.?
amlaṃ yathā / (9.1) Par.?
amlavetasajambīraṃ lakucaṃ bījapūrakam / (9.2) Par.?
cāṅgerī caṇakāmlaṃ ca nāraṅgaṃ tittiḍī tathā // (9.3) Par.?
ambaṣṭhā karamardaśca kapitthaḥ karaṇādikaḥ / (10.1) Par.?
pañcāmlasaṃyuto vā syādamlavargaḥ prakīrtitaḥ // (10.2) Par.?
caṇakāmlaṃ ca sarveṣām ekameva praśasyate / (11.1) Par.?
amlavetasamekaṃ vā sarveṣāmuttamottamam // (11.2) Par.?
iti // (12) Par.?
ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam // (13) Par.?
kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt // (14) Par.?
punariti viśeṣaṇe // (15) Par.?
pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ // (16) Par.?
Duration=0.041898012161255 secs.