Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi // (1) Par.?
kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti // (2) Par.?
kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca // (3) Par.?
dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca // (4) Par.?
samudāyatvenopavarṇayati paramātmanītyādi // (5) Par.?
asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute // (6) Par.?
rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ // (7) Par.?
tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam // (8) Par.?
anenaiva sarvasaṃgrahaṇaṃ jñātavyam // (9) Par.?
iveti sādṛśye // (10) Par.?
ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve // (11) Par.?
sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam // (12) Par.?
tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ // (13) Par.?
svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ // (14) Par.?
layaviśeṣādubhayoḥ sāmyamiti rahasyam // (15) Par.?
Duration=0.045603036880493 secs.