Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyamatābhiprāye prakārāntaram āhāthavetyādi // (1) Par.?
pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt // (2) Par.?
mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ // (3) Par.?
kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya // (4) Par.?
evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ // (5) Par.?
Duration=0.010128974914551 secs.