Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pittamityādinā pittajām āha // (1) Par.?
śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva // (2) Par.?
saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ // (3) Par.?
saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam // (4) Par.?
yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam // (5) Par.?
Duration=0.020066976547241 secs.