Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tṛṣṇetyādināmajām āha // (1) Par.?
āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate // (2) Par.?
tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati // (3) Par.?
vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate // (4) Par.?
anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam // (5) Par.?
prabhāprasādau medhā ca pittakarmāvikārajam iti // (6) Par.?
āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ // (7) Par.?
Duration=0.032612085342407 secs.