Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha agnirasavivaraṇamāha śuddhaṃ sūtamiti // (1) Par.?
dvidhā gandhamiti // (2) Par.?
śuddhapāradaparimāṇāt // (3) Par.?
gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati // (4) Par.?
kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ // (5) Par.?
hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet // (6) Par.?
ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet // (7) Par.?
vakṣyamāṇaloharasāyane vihitatvāt // (8) Par.?
evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ // (9) Par.?
tadyathā / (10.1) Par.?
trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ // (10.2) Par.?
Duration=0.017301797866821 secs.