Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi // (1) Par.?
śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet // (2) Par.?
yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ // (3) Par.?
kaṇṭakāryā iti laghukaṇṭakāriphalāni // (4) Par.?
kecid anupānārthaṃ ślokamekaṃ paṭhanti // (5) Par.?
anu syādīśvarīmūlaṃ toyapiṣṭaṃ ca pāyayet / (6.1) Par.?
śaṅkhaṃ cāśvatthamūlaṃ vā vāriṇājīrṇajid bhavet / (6.2) Par.?
etanna pracarati // (6.3) Par.?
Duration=0.021166086196899 secs.