Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śyāmāyā āsyasahasrapattrād iti // (1) Par.?
śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati // (2) Par.?
yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ // (3) Par.?
anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ // (4) Par.?
ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam // (5) Par.?
tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam // (6) Par.?
tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye // (7) Par.?
svasyāpi sukhabodhāya apatyotpattihetave // (8) Par.?
phaladvayaṃ sa prāpnoti prajāṃ kāmasukhaṃ tathā // (9) Par.?
urvaśīlokam āpnoti antakāle tu saḥ pumān // (10) Par.?
iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat // (11) Par.?
Duration=0.025689125061035 secs.