Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra akāraḥ kṣayapratiṣedhe // (1) Par.?
atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ // (2) Par.?
āhaṃkārikamahadātmakādibhir anityo yogaḥ // (3) Par.?
ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate // (4) Par.?
rājakośavat kuṭumbidravyavat // (5) Par.?
āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti // (6) Par.?
akṣayasya vā kiṃ lakṣaṇam // (7) Par.?
tad ucyate // (8) Par.?
Duration=0.019381046295166 secs.