Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatrāhiṃsā jātyavacchinnā // (1.1) Par.?
matsyavadhakasya matsyeṣveva nānyatra hiṃsā // (2.1) Par.?
saiva deśāvacchinnā // (3.1) Par.?
na tīrthe haniṣyāmīti // (4.1) Par.?
saiva kālāvacchinnā // (5.1) Par.?
na caturdaśyāṃ na puṇye 'hani haniṣyāmīti // (6.1) Par.?
saiva tribhir uparatasya samayāvacchinnā // (7.1) Par.?
devabrāhmaṇārthe nānyathā haniṣyāmīti // (8.1) Par.?
yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti // (9.1) Par.?
ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ // (10.1) Par.?
sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante // (11.1) Par.?
Duration=0.027167081832886 secs.