Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam // (1.1) Par.?
ābhyantaraṃ cittamalānām ākṣālanam // (2.1) Par.?
saṃtoṣaḥ saṃnihitasādhanād adhikasyānupāditsā // (3.1) Par.?
tapo dvandvasahanam // (4.1) Par.?
dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca // (5.1) Par.?
vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni // (6.1) Par.?
svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā // (7.1) Par.?
īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam // (8.1) Par.?
śayyāsanastho 'tha pathi vrajan vā // (9.1) Par.?
svasthaḥ parikṣīṇavitarkajālaḥ // (10.1) Par.?
saṃsārabījakṣayam īkṣamāṇaḥ // (11.1) Par.?
syānnityamukto 'mṛtabhogabhāgī // (12.1) Par.?
yatredam uktam // (13.1) Par.?
tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti // (14.1) Par.?
eteṣāṃ yamaniyamānām // (15.1) Par.?
Duration=0.047312021255493 secs.