Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7387
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kumāryā bhrātā śamīpalāśamiśrāṃl lājān añjalināñjalāv āvapati // (1.1) Par.?
tāñ juhoti saṃhatena tiṣṭhatī aryamaṇaṃ devaṃ kanyā agnim ayakṣata / (2.1) Par.?
sa no aryamā devaḥ preto muñcatu mā pateḥ svāhā / (2.2) Par.?
iyaṃ nāry upabrūte lājān āvapantikā / (2.3) Par.?
āyuṣmān astu me patir edhantāṃ jñātayo mama svāhā / (2.4) Par.?
imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava / (2.5) Par.?
mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti // (2.6) Par.?
athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ / (3.1) Par.?
bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ / (3.2) Par.?
amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham / (3.3) Par.?
sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti // (3.4) Par.?
Duration=0.051759004592896 secs.