Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra anena ity anapekṣaṇe / (1.1) Par.?
vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ // (1.2) Par.?
vidhineti tṛtīyā // (2) Par.?
rudra iti kālopadeśe // (3) Par.?
rudrasya rudratvaṃ pūrvoktam // (4) Par.?
samīpam iti yogaparyāyaḥ // (5) Par.?
kathaṃ gamyate // (6) Par.?
vidhyanantaroktatvāt // (7) Par.?
sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ // (8) Par.?
gatiḥ prāptirbhāvasyetyarthaḥ // (9) Par.?
tvā iti vidhikarmaṇorniṣṭhā // (10) Par.?
āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate // (11) Par.?
ucyate na tīrthayātrādidharmavat sarveṣām // (12) Par.?
kiṃtu saṃskāravad brāhmaṇasyaiva // (13) Par.?
yasmād āha // (14) Par.?
Duration=0.025050163269043 secs.