Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra ṣṭhā gatinivṛttau // (1) Par.?
cittasya rudrād avyavadhānaṃ sthitirityucyate // (2) Par.?
vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā // (3) Par.?
caśabdaḥ samuccaye // (4) Par.?
na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ // (5) Par.?
rudre iti kāraṇāpadeśe // (6) Par.?
rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam // (7) Par.?
rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ // (8) Par.?
evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ // (9) Par.?
atra yo jetā ātmā // (10) Par.?
yayā jetavyāni buddhyā // (11) Par.?
yathā jetavyāni kramaśaśca // (12) Par.?
yatprayojanaṃ jetavyāni cittasthityartham // (13) Par.?
yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam // (14) Par.?
evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam // (15) Par.?
tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā // (16) Par.?
śloko nirvacanaḥ // (17) Par.?
āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni // (18) Par.?
atha kiṃ tānyeva yuktasya lakṣaṇāni iti // (19) Par.?
ucyate na // (20) Par.?
yasmādāha // (21) Par.?
Duration=0.039145946502686 secs.