Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra, Mitra, Varuṇa, Viśve devāḥ, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ / (1.1) Par.?
ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ // (1.2) Par.?
indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā / (2.1) Par.?
antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan // (2.2) Par.?
teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṁ iyarmy ṛtajñā ṛtāvṛdhām / (3.1) Par.?
ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ // (3.2) Par.?
svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā / (4.1) Par.?
pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ // (4.2) Par.?
mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ / (5.1) Par.?
yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau // (5.2) Par.?
yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ / (6.1) Par.?
sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate // (6.2) Par.?
divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate / (7.1) Par.?
dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ // (7.2) Par.?
pari kṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā / (8.1) Par.?
dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ // (8.2) Par.?
parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā / (9.1) Par.?
devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye // (9.2) Par.?
tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye / (10.1) Par.?
bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe // (10.2) Par.?
brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ / (11.1) Par.?
sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami // (11.2) Par.?
bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam / (12.1) Par.?
kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ // (12.2) Par.?
pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ / (13.1) Par.?
viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā // (13.2) Par.?
viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ / (14.1) Par.?
rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata // (14.2) Par.?
devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ / (15.1) Par.?
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ // (15.2) Par.?
Duration=0.049245119094849 secs.