UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9905
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat / (1.1)
Par.?
kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram // (1.2)
Par.?
na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ / (2.1)
Par.?
ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa // (2.2)
Par.?
tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam / (3.1)
Par.?
tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam // (3.2)
Par.?
kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt / (4.1)
Par.?
sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā // (4.2)
Par.?
tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt / (5.1)
Par.?
retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt // (5.2)
Par.?
ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ / (6.1)
Par.?
arvāg devā asya visarjanenāthā ko veda yata ābabhūva // (6.2)
Par.?
iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na / (7.1)
Par.?
yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda // (7.2)
Par.?
Duration=0.028463125228882 secs.