Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
deva tvaṃ pāradendrasya proktā me bālajāraṇā / (1.2) Par.?
ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
Verh¦ltnis bāla-/baddhajāraṇa
yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā / (2.2) Par.?
uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // (2.3) Par.?
abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / (3.1) Par.?
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // (3.2) Par.?
sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / (4.1) Par.?
sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // (4.2) Par.?
generelles jāraṇa zuerst ausfhren (?)
sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / (5.1) Par.?
vasudehakaro devi sāmānyo hi bhavedayam // (5.2) Par.?
grāsahīnastu yo baddho divyasiddhikaro bhavet // (6) Par.?
3 Arten von bandhana
uttamo mūlabandhastu madhyamaṃ rasabandhanam / (7.1) Par.?
adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // (7.2) Par.?
mūlabandhana
mūlabandhastu yo bandho vāsanābandha ucyate / (8.1) Par.?
syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // (8.2) Par.?
prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / (9.1) Par.?
pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // (9.2) Par.?
piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / (10.1) Par.?
divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // (10.2) Par.?
kṣaṇabandha
drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // (11) Par.?
bandhana -> śivatulyatva
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / (12.1) Par.?
dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // (12.2) Par.?
dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / (13.1) Par.?
mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // (13.2) Par.?
raktikārdhārdhamātreṇa parvatānapi vedhayet / (14.1) Par.?
bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / (14.2) Par.?
krīḍate saptalokeṣu śivatulyaparākramaḥ // (14.3) Par.?
drutimelana mit divyauṣadhis
drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // (15) Par.?
vajrakandaṃ lāṅgalī ca uccāṭena samanvitam / (16.1) Par.?
abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // (16.2) Par.?
melana von druti und rasa
kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ / (17.1) Par.?
nārīkusumapālāśabījatailasamanvitaiḥ / (17.2) Par.?
soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // (17.3) Par.?
sarvadvandvamelāpana
mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / (18.1) Par.?
strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet // (18.2) Par.?
loha-, drutimelāpana
jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / (19.1) Par.?
krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam // (19.2) Par.?
koṭivedhirasa
aśvasya lālā laśunamārdrakaṃ nimbapallavam / (20.1) Par.?
ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // (20.2) Par.?
abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / (21.1) Par.?
krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / (21.2) Par.?
tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // (21.3) Par.?
śatavedhī bhavet so'yamāratāre ca śulvake / (22.1) Par.?
tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // (22.2) Par.?
tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / (23.1) Par.?
sahasravedhī sa bhavet nātra kāryā vicāraṇā // (23.2) Par.?
saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / (24.1) Par.?
saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ // (24.2) Par.?
śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / (25.1) Par.?
trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / (25.2) Par.?
jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // (25.3) Par.?
śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / (26.1) Par.?
jīvettena pramāṇena vajravallī yathā rasaḥ // (26.2) Par.?
Erlangen von viṣṇutva durch drutis
hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / (27.1) Par.?
vedhayet pūrvayogena bhakṣayet sarvayogataḥ / (27.2) Par.?
labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // (27.3) Par.?
stambhana verschiedener Metalle
ārābhrahemadrutayaḥ pāradena samanvitāḥ / (28.1) Par.?
vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam // (28.2) Par.?
tīkṣṇamāraṃ tathā hema pāradena samanvitam / (29.1) Par.?
nāgasya prativāpena śatāṃśe stambhanaṃ bhavet // (29.2) Par.?
tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / (30.1) Par.?
vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // (30.2) Par.?
evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / (31.1) Par.?
anena drutiyogena dehalohakaro rasaḥ // (31.2) Par.?
Duration=0.092466115951538 secs.