Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā / (1.1) Par.?
lobhanaṃ kauśikasyeha kāmamohasamanvitam // (1.2) Par.?
tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā / (2.1) Par.?
vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram // (2.2) Par.?
ayaṃ surapate ghoro viśvāmitro mahāmuniḥ / (3.1) Par.?
krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ / (3.2) Par.?
tato hi me bhayaṃ deva prasādaṃ kartum arhasi // (3.3) Par.?
tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim / (4.1) Par.?
mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam // (4.2) Par.?
kokilo hṛdayagrāhī mādhave ruciradrume / (5.1) Par.?
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ // (5.2) Par.?
tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram / (6.1) Par.?
tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam // (6.2) Par.?
sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam / (7.1) Par.?
lobhayāmāsa lalitā viśvāmitraṃ śucismitā // (7.2) Par.?
kokilasya tu śuśrāva valgu vyāharataḥ svanam / (8.1) Par.?
samprahṛṣṭena manasā tata enām udaikṣata // (8.2) Par.?
atha tasya ca śabdena gītenāpratimena ca / (9.1) Par.?
darśanena ca rambhāyā muniḥ saṃdeham āgataḥ // (9.2) Par.?
sahasrākṣasya tat karma vijñāya munipuṃgavaḥ / (10.1) Par.?
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ // (10.2) Par.?
yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam / (11.1) Par.?
daśavarṣasahasrāṇi śailī sthāsyasi durbhage // (11.2) Par.?
brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ / (12.1) Par.?
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām // (12.2) Par.?
evam uktvā mahātejā viśvāmitro mahāmuniḥ / (13.1) Par.?
aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ // (13.2) Par.?
tasya śāpena mahatā rambhā śailī tadābhavat / (14.1) Par.?
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ // (14.2) Par.?
kopena sa mahātejās tapo'paharaṇe kṛte / (15.1) Par.?
indriyair ajitai rāma na lebhe śāntim ātmanaḥ // (15.2) Par.?
Duration=0.099782943725586 secs.