Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam / (3.1) Par.?
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam // (3.2) Par.?
gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram / (4.1) Par.?
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca // (4.2) Par.?
drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā / (5.1) Par.?
sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam // (5.2) Par.?
yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam / (6.1) Par.?
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam // (6.2) Par.?
pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam / (7.1) Par.?
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt // (7.2) Par.?
mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca / (8.1) Par.?
tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ // (8.2) Par.?
cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām / (9.1) Par.?
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam // (9.2) Par.?
rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca / (10.1) Par.?
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca // (10.2) Par.?
kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ / (11.1) Par.?
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca // (11.2) Par.?
kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram / (12.1) Par.?
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva // (12.2) Par.?
eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ // (13.1) Par.?
sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam / (14.1) Par.?
doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu // (14.2) Par.?
vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham / (15.1) Par.?
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu // (15.2) Par.?
yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam / (16.1) Par.?
yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam // (16.2) Par.?
Duration=0.1783390045166 secs.