Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat / (1.1) Par.?
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // (1.2) Par.?
pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ / (2.1) Par.?
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // (2.2) Par.?
tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā / (3.1) Par.?
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // (3.2) Par.?
tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ / (4.1) Par.?
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // (4.2) Par.?
veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam / (5.1) Par.?
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam // (5.2) Par.?
vajrāśanisamasparśaṃ paragopuradāraṇam / (6.1) Par.?
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe / (6.2) Par.?
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // (6.3) Par.?
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ / (7.1) Par.?
dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau // (7.2) Par.?
bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani / (8.1) Par.?
parighaś chinnahastasya śakradhvaja ivāgrataḥ // (8.2) Par.?
sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ / (9.1) Par.?
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // (9.2) Par.?
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe / (10.1) Par.?
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // (10.2) Par.?
etasminn antare kruddhās trayaḥ senāgrayāyinaḥ / (11.1) Par.?
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ / (11.2) Par.?
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // (11.3) Par.?
mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ / (12.1) Par.?
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // (12.2) Par.?
dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ / (13.1) Par.?
tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva // (13.2) Par.?
mahākapālasya śiraś cicheda raghunandanaḥ / (14.1) Par.?
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // (14.2) Par.?
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ / (15.1) Par.?
sa papāta hato bhūmau viṭapīva mahādrumaḥ // (15.2) Par.?
tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ / (16.1) Par.?
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // (16.2) Par.?
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ / (17.1) Par.?
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // (17.2) Par.?
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā / (18.1) Par.?
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // (18.2) Par.?
tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ / (19.1) Par.?
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // (19.2) Par.?
tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ / (20.1) Par.?
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // (20.2) Par.?
kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam / (21.1) Par.?
babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam // (21.2) Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (22.1) Par.?
hatāny ekena rāmeṇa mānuṣeṇa padātinā // (22.2) Par.?
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ / (23.1) Par.?
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // (23.2) Par.?
tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā / (24.1) Par.?
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // (24.2) Par.?
Duration=0.085289001464844 secs.