Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ / (1.1) Par.?
rākṣasas triśirā nāma saṃnipatyedam abravīt // (1.2) Par.?
māṃ niyojaya vikrānta saṃnivartasva sāhasāt / (2.1) Par.?
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // (2.2) Par.?
pratijānāmi te satyam āyudhaṃ cāham ālabhe / (3.1) Par.?
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // (3.2) Par.?
ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama / (4.1) Par.?
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // (4.2) Par.?
prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi / (5.1) Par.?
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // (5.2) Par.?
kharas triśirasā tena mṛtyulobhāt prasāditaḥ / (6.1) Par.?
gaccha yudhyety anujñāto rāghavābhimukho yayau // (6.2) Par.?
triśirāś ca rathenaiva vājiyuktena bhāsvatā / (7.1) Par.?
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // (7.2) Par.?
śaradhārāsamūhān sa mahāmegha ivotsṛjan / (8.1) Par.?
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // (8.2) Par.?
āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ / (9.1) Par.?
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // (9.2) Par.?
sa samprahāras tumulo rāmatriśirasor mahān / (10.1) Par.?
babhūvātīva balinoḥ siṃhakuñjarayor iva // (10.2) Par.?
tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ / (11.1) Par.?
amarṣī kupito rāmaḥ saṃrabdham idam abravīt // (11.2) Par.?
aho vikramaśūrasya rākṣasasyedṛśaṃ balam / (12.1) Par.?
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ / (12.2) Par.?
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // (12.3) Par.?
evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān / (13.1) Par.?
triśirovakṣasi kruddho nijaghāna caturdaśa // (13.2) Par.?
caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ / (14.1) Par.?
nyapātayata tejasvī caturas tasya vājinaḥ // (14.2) Par.?
aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat / (15.1) Par.?
rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam // (15.2) Par.?
tato hatarathāt tasmād utpatantaṃ niśācaram / (16.1) Par.?
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // (16.2) Par.?
sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ / (17.1) Par.?
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // (17.2) Par.?
sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ / (18.1) Par.?
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // (18.2) Par.?
hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ / (19.1) Par.?
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // (19.2) Par.?
tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam / (20.1) Par.?
rāmam evābhidudrāva rāhuś candramasaṃ yathā // (20.2) Par.?
Duration=0.071317911148071 secs.