Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1667
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa / (1.1) Par.?
hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // (1.2) Par.?
dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe / (2.1) Par.?
dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // (2.2) Par.?
sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram / (3.1) Par.?
jagāma paramodvignā laṅkāṃ rāvaṇapālitām // (3.2) Par.?
sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam / (4.1) Par.?
upopaviṣṭaṃ sacivair marudbhir iva vāsavam // (4.2) Par.?
āsīnaṃ sūryasaṃkāśe kāñcane paramāsane / (5.1) Par.?
rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // (5.2) Par.?
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / (6.1) Par.?
ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // (6.2) Par.?
devāsuravimardeṣu vajrāśanikṛtavraṇam / (7.1) Par.?
airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam // (7.2) Par.?
viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam / (8.1) Par.?
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // (8.2) Par.?
snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam / (9.1) Par.?
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // (9.2) Par.?
viṣṇucakranipātaiś ca śataśo devasaṃyuge / (10.1) Par.?
āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // (10.2) Par.?
akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam / (11.1) Par.?
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // (11.2) Par.?
ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam / (12.1) Par.?
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // (12.2) Par.?
purīṃ bhogavatīṃ gatvā parājitya ca vāsukim / (13.1) Par.?
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // (13.2) Par.?
kailāsaṃ parvataṃ gatvā vijitya naravāhanam / (14.1) Par.?
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // (14.2) Par.?
vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam / (15.1) Par.?
vināśayati yaḥ krodhād devodyānāni vīryavān // (15.2) Par.?
candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau / (16.1) Par.?
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // (16.2) Par.?
daśavarṣasahasrāṇi tapas taptvā mahāvane / (17.1) Par.?
purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // (17.2) Par.?
devadānavagandharvapiśācapatagoragaiḥ / (18.1) Par.?
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // (18.2) Par.?
mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ / (19.1) Par.?
havirdhāneṣu yaḥ somam upahanti mahābalaḥ // (19.2) Par.?
āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam / (20.1) Par.?
karkaśaṃ niranukrośaṃ prajānām ahite ratam / (20.2) Par.?
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // (20.3) Par.?
rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam / (21.1) Par.?
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam / (21.2) Par.?
rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam // (21.3) Par.?
tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā / (22.1) Par.?
sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā // (22.2) Par.?
Duration=0.095261812210083 secs.