Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk / (1.1) Par.?
vicacāra kapir laṅkāṃ lāghavena samanvitaḥ // (1.2) Par.?
āsasādātha lakṣmīvān rākṣasendraniveśanam / (2.1) Par.?
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam // (2.2) Par.?
rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam / (3.1) Par.?
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ // (3.2) Par.?
rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ / (4.1) Par.?
vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam // (4.2) Par.?
gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ / (5.1) Par.?
upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ // (5.2) Par.?
siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ / (6.1) Par.?
ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ // (6.2) Par.?
bahuratnasamākīrṇaṃ parārdhyāsanabhājanam / (7.1) Par.?
mahārathasamāvāsaṃ mahārathamahāsanam // (7.2) Par.?
dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ / (8.1) Par.?
vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ // (8.2) Par.?
vinītair antapālaiśca rakṣobhiśca surakṣitam / (9.1) Par.?
mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ // (9.2) Par.?
muditapramadāratnaṃ rākṣasendraniveśanam / (10.1) Par.?
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam // (10.2) Par.?
tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ / (11.1) Par.?
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam // (11.2) Par.?
nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā / (12.1) Par.?
samudram iva gambhīraṃ samudram iva niḥsvanam // (12.2) Par.?
mahātmano mahad veśma mahāratnaparicchadam / (13.1) Par.?
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ // (13.2) Par.?
virājamānaṃ vapuṣā gajāśvarathasaṃkulam / (14.1) Par.?
laṅkābharaṇam ityeva so 'manyata mahākapiḥ // (14.2) Par.?
gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ / (15.1) Par.?
vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ // (15.2) Par.?
avaplutya mahāvegaḥ prahastasya niveśanam / (16.1) Par.?
tato 'nyat pupluve veśma mahāpārśvasya vīryavān // (16.2) Par.?
atha meghapratīkāśaṃ kumbhakarṇaniveśanam / (17.1) Par.?
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ // (17.2) Par.?
mahodarasya ca tathā virūpākṣasya caiva hi / (18.1) Par.?
vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca / (18.2) Par.?
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ // (18.3) Par.?
śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ / (19.1) Par.?
tathā cendrajito veśma jagāma hariyūthapaḥ // (19.2) Par.?
jambumāleḥ sumāleśca jagāma hariyūthapaḥ / (20.1) Par.?
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca // (20.2) Par.?
dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ / (21.1) Par.?
vidyudrūpasya bhīmasya ghanasya vighanasya ca // (21.2) Par.?
śukanābhasya vakrasya śaṭhasya vikaṭasya ca / (22.1) Par.?
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ // (22.2) Par.?
yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ / (23.1) Par.?
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca // (23.2) Par.?
karālasya piśācasya śoṇitākṣasya caiva hi / (24.1) Par.?
kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ // (24.2) Par.?
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ / (25.1) Par.?
teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ // (25.2) Par.?
sarveṣāṃ samatikramya bhavanāni samantataḥ / (26.1) Par.?
āsasādātha lakṣmīvān rākṣasendraniveśanam // (26.2) Par.?
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ / (27.1) Par.?
vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ / (27.2) Par.?
śūlamudgarahastāśca śaktitomaradhāriṇīḥ // (27.3) Par.?
dadarśa vividhān gulmāṃstasya rakṣaḥpater gṛhe // (28.1) Par.?
raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān / (29.1) Par.?
kulīnān rūpasampannān gajān paragajārujān // (29.2) Par.?
niṣṭhitān gajaśikhāyām airāvatasamān yudhi / (30.1) Par.?
nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ // (30.2) Par.?
kṣarataśca yathā meghān sravataśca yathā girīn / (31.1) Par.?
meghastanitanirghoṣān durdharṣān samare paraiḥ // (31.2) Par.?
sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ / (32.1) Par.?
hemajālair avicchinnāstaruṇādityasaṃnibhāḥ // (32.2) Par.?
dadarśa rākṣasendrasya rāvaṇasya niveśane / (33.1) Par.?
śibikā vividhākārāḥ sa kapir mārutātmajaḥ // (33.2) Par.?
latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca / (34.1) Par.?
krīḍāgṛhāṇi cānyāni dāruparvatakān api // (34.2) Par.?
kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca / (35.1) Par.?
dadarśa rākṣasendrasya rāvaṇasya niveśane // (35.2) Par.?
sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam / (36.1) Par.?
dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam // (36.2) Par.?
anantaratnanicayaṃ nidhijālaṃ samantataḥ / (37.1) Par.?
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva // (37.2) Par.?
arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca / (38.1) Par.?
virarājātha tad veśma raśmimān iva raśmibhiḥ // (38.2) Par.?
jāmbūnadamayānyeva śayanānyāsanāni ca / (39.1) Par.?
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ // (39.2) Par.?
madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam / (40.1) Par.?
manoramam asaṃbādhaṃ kuberabhavanaṃ yathā // (40.2) Par.?
nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca / (41.1) Par.?
mṛdaṅgatalaghoṣaiśca ghoṣavadbhir vināditam // (41.2) Par.?
prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam / (42.1) Par.?
suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham // (42.2) Par.?
Duration=0.27088904380798 secs.